पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिका ९६७ ७ ६ ७ पार्श्वम् | सूत्रम् ९१२ क्षुद्रजन्तवः (२-४-८) ५९७ | १६४२ गृहपतिना संयुक्ते० (४-४-९०)८१० ११३७ क्षुद्राभ्यो वा (४-१-१३१) ६९० | २८४ गोतो णित (७-१-९०) १८२ १४९९ क्षुद्राभ्रमरवटरपा०(४-३-११९)७८० | १४७९ गोत्रक्षत्रियाख्ये० (४-३-९९) ७७५ ७९२ क्षुभ्रादिषु च (८-४-३९) ५३६ | १७९९ गोत्रचरणाच्छला०(५१-१३४)८५३ १८९२ क्षेत्रियच्परक्षेत्रे चि०(५-२-९२)८७५|१५०६ गोत्रचरणाद्रुञ् (४-३-१२६) ७८२ ७२४ क्षेपे (२-१-४७) ५०७ | ११७१ गोत्रस्त्रियाः कुत्स०(४-१ १४७)६९७

          ख              १४५९ गोत्रादङ्कवत् (४-३-८०) ७७२

१६३० खः सर्वधुरात् (४-४-७८) ८०८ || १०९४ गोत्राधून्यस्त्रियाम् (४-१९४) ६७८ ६८८ खट्वा क्षेपे (२-१-२६ ) ४८९ || ११९९ गोत्रावयवात् (४-१-७९) ७०६ १२५४ खण्डिकादिभ्यश्च (४-२-४५) ७२३ || १०९९ गोत्रे कुञ्जादिभ्य० (४-१-९८) ६८० ७६ खरवसानयेोर्विसर्ज०(८-३-१५) ५६ | १०८१ गोत्रेऽलुगचि (४-१-८९) ६६७ १२१ खरि च (८-४-५५) ८० | १२४६ गोत्रोक्षोष्ट्रोरभ्रराज०(४-२-३९)७२० १२५९ खलगोरथात् (४-२-५०) ७२३ | १७०५ गोद्व्यचोऽसङ्खया० (५-१-३९) ८२७ १६६८ खलयबमाषतिलवृष०(५-१-७)८१५ | ११३५ गोधाया ढ्रक (४ १-१२९) ६९० १६९८ खार्या ईकन् (५-१-३३) ८२४| १५३८ गोपयसार्यत् (४-३-१६०) ७८९ ८०३ खार्याः प्राचाम् (५-४-१०१) ५४० | १५५४ गोपुच्छाठ्ठञ् (४-४-६) ७९३ २५५ ख्यत्यात्परस्य (६-१-११२) १५६ | १३६० गोयवाग्वोश्च (४-२-१३६) ७५१

         ग                   ७२९ गेरतद्धितलुकिं (५-४-९२) ५१०

५४० गतिबुद्धिप्रत्यवसा०(१-४-५२) ४०८ ||१५२५ गोश्च पुरीषे (४-३-१४५) ७८७ २३ गतिश्च (१-४ ६०) २१ | १८६२ गोषदादिभ्यो वुन् (५-२-६२) ८७० ५८५ गत्यर्थकर्मणि द्वी० (२-३-१२) ४३४ | १८१९ गोष्ठात्खञ्भूतपूर्वे (५-२-१८) ८५९ ८७४ गन्धस्येदुत्पूति० (५-४ १३५) ५८१ || १०६० गोष्पदं सेवितासे०(६-१-१४५)६५९ १४३५ गम्भीराञ्ञ्यः (४-३-५८)७६७॥ ६५६ गोस्त्रियोरुपसर्जनस्य (१-२-४८)४७१ ११०७ गर्गादिभ्यो यञ् (४-१-१०५) ६८२ | १०१० ग्रन्थान्ताधिके च (६-३-७९) ६४३ १३६१ गत्तत्तरपदाच्छः (४-२-१३७) ७५१ | ७९७ ग्रामकौटाभ्यांचव त०(५-४९५)५३८ ९१५ गवाश्वप्रभृतीनि च (२-४-११) ५९८ | १३७७ ग्रामजनपदैकदेशा० (४-३-७) ७५४ ९६७ गवियुधिभ्यांस्थिरः (८-३-९५) ६२८ | १२५१ ग्रामजनबन्धुभ्यस्तल्(४-२-४३)७२२ १३६२ गहादिभ्यश्च (४-२-१३८) ७५१ | १४४० ग्रामात्पर्यनुपूर्वात् (४-३-६१) ७६८ १९१७ गाण्ड्यजगात्संज्ञा०(५-२-११०)८८३ | १३१४ ग्रामाद्यखञौ (४-२-९४) ७४१ १२७५ गाथिविदथिकेशि०(६-४-१६५)७२९ || ९३९ ग्राम्यपशुसङ्गेष्वतरु०(१-२ ७३)६११ ६८३ गिरेश्च सेनकस्य (५-४-११२) ४८६ | १४३४ ग्रीवाभ्योऽण्च (४-३-५७) ७६७ १६५५ गुडादिभ्यष्टञ् (४-४-१०३) ८१२|१४२१ ग्रीष्मवसन्तादन्य० (४-३-४६) ७६५ १७८८ गुणवचनब्राह्मणा०(५-१-१२४)८४९ | १४२४ ग्रीष्मावरसमादु (४-३-४९) ७६५ ९७ गुरोरनृतोऽनन्त्य० (८-२-८६) ६९ घ ११४३ गृष्टयादिभ्यश्च (४-१-१३६) ६९१ | ९७५ घकालतनेषु काल०(६-३-१७) ६३०