पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७४३
बालमनोरमा ।

१३२२ । कन्थायाष्ठक् । (४-२-१०२)

कान्थिकः ।

१३२३ । वर्णौ बुक् । (४-२-१०३)

वर्गुसमीपदेशो वर्णस्तद्विषयार्थवाचिकन्थाशब्दाद्रुक्स्यात् । 'यथा हि जातं हिमवत्सु कान्थकम्' ।

१३२४ । अव्ययात्त्यप् । (४-२-१०४)

अमेहतसित्रेभ्य एव' (वा २७७९) । “अमान्तिकसहार्थयोः' ।

अमात्यः । इहत्यः । व्कत्यः । ततस्त्यः । तत्रत्यः । “परिगणनम्’ किम् । उपरिष्टाद्भवः औपरिष्टः । 'अव्ययानां भमग्त्रे टिलोपः' (वा ४१८७) । अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरातीयः । शाश्वतीयः । 'त्यब्नेर्ध्रुव इति वक्तव्यम्' (वा २७८०) । नित्य । 'निसो गते ' (वा २७८१) ।

१३२५ । ह्रस्वात्तादौ तद्धिते । (८-३-१०१)


इति नलोपे “अचः’ इत्यकारलोपे “चौ' इति दीर्घ प्राच्यमिति रूपम् । अपाच्यमिति ॥ इदमपि पूर्ववत् । उदीच्यमिति ॥ अत्र 'उद ईत्' इति ईत्वं विशेषः । प्रतीच्यमिति ॥ प्राच्यवदूपम् । कन्थायाष्ठक् । तिर्यक्स्यू तबहुवस्रखण्डसमूहः कन्थ। । देशविशेष इत्यन्ये । वर्णो बुक् ॥ वर्णसमीपेति ॥ वर्णनम सिन्धुनदः, तस्यादूरभव इत्यर्थे सुवास्त्वादित्वादणो ‘जनपदे लुप्’ इति लुप् । तथाच वर्णसमीपदेशा वर्णः, तस्मिन् या कन्था तद्वाचकात् वुक्प्रत्यय इति यावत्। अव्ययात्यप् ॥ अमेहेति । अमा, इह, क, त्र, तसि, एभ्यश्च वा अव्ययेभ्यः त्यप्प्रत्यय इति परगणवार्तिकमिदम् । अमात्य इति । समीपे सह वा जात इत्यर्थः । औपरिष्ट इति ॥ उपरिष्टादित्यव्ययस्य परिगणितेष्वनन्तर्भावात् न त्यप् । अणि औपरिष्ट इति रूपमित्यर्थः । कथमिह टिलोप इत्यत आह । अव्ययानामिति । वार्तिकमिदम् । भमात्रे इति ॥ कात्स्न्यें मात्रशब्दः । कृत्स्रस्य भस्याव्ययस्य टेर्लोपः । ‘नस्नद्धिते' इत्याद्युपाधिर्नापेक्षित इत्यर्थः । नन्वेवं सति आरादित्यव्ययात् छस्य ईयादेशे टिलोपे आरीय इति स्यादित्यत आह । अनि त्योऽयमिति । त्यब्नोरिति । नि इत्यव्ययात् त्यप् स्याद्रुवे गम्ये इत्यर्थः । “नियतम्भव न्नित्यम्’ इति भाष्यम् । निसो गते इति । निस् इत्यव्ययात् त्यप् वक्तव्यो गते गम्ये इत्यर्थः । निस् त्य इति स्थिते सकारस्य पदान्तत्वादादेशप्रत्ययावयवत्वाभावाच्च षत्वे अप्राप्ते । हृस्वात्तादौ ॥ ‘इण्कोरित्यतः इण्ग्रहणमनुवर्तते । ‘सहेः साडः सः’ इत्यतः सः इति षष्ठयन्तमनु वर्तते । ‘अपदान्तस्य मूर्धन्यः' इत्यतः मूर्धन्यः इति च । तदाह । हस्वादिण इति । निष्टट्य