पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०२
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

जनपद्क्षत्रिययोर्वाचकाद्ञ् स्यादपत्ये । “दाण्डिनायन- (सू ११४५) इति सूत्रे निपातनाट्टिलोपः । ऐक्ष्वाकः । ऐक्ष्वाकौ । “क्षत्रियसमानशब्दाज्जन पदात्तस्य राजन्यपत्यवत्' (वा २६६९) । तद्राजमाचक्षाणस्तद्राज इत्यन्वर्थ संज्ञासामथ्र्यात् । पञ्चालानां राजा पाञ्चालः । “पूरोरण्वक्तव्यः' (वा २६७०) । पौरवः । 'पाण्डोड्यैण्’ (वा २६७१) । पाण्ड्यः ।

११८७ । साल्वेयगान्धारिभ्यां च । (४-१-१६९)

आभ्यामपत्येऽञ् । * वृद्धेत्--' (सू ११८९) इति व्यङोऽपवादः । साल्वयः । गान्धारः । तस्य राजन्यप्येवम् ।

११८८ । द्व्यञ्मगधकलिङ्गसूरमसाद्ण् । (४-१-१७०)

अञोऽपवादः । द्व्ययचू । आङ्गः । वाङ्गः । सौह्म: । मागधः । कालङ्गः । सौरमसः । तस्य राजन्यप्यवम् ।


स्वरे विशेषः । ओर्गुणम्बाधित्वा “दाण्डिनायन' इति सूत्रे निपातनादुकारस्य टेलोपः । ऐक्ष्वाकाविति । बहुवचने तु लुग्वक्ष्यते इति भावः । क्षत्रियसमानेति । क्षत्रियवाचक शब्देन समानशब्दो जनपदवाचकः, तस्मात् षष्ठयन्तात् राजन्यथै अपत्यवत्प्रत्यया भवन्तीत्यर्थः । वार्तिकमेतत्सूत्रसिद्धार्थकथनपरमित्याह । तद्राजमिति ॥ जनपदशब्दादित्यादिविहिताना मञादीनान्तद्राजसंज्ञा विहिता 'ते तद्राजाः' इति । प्रत्ययानान्तद्राजत्वन्तद्वाचकत्वाद्गौणम् । एवञ्च तद्राजवाचकास्तद्राजाः इत्यन्वर्थसज्ञैषा, नतु टिघुभादिवदवयवार्थरहिता। तथाच अञादि प्रत्ययानान्तद्राजसंज्ञकानां राजवाचकत्वमपि विज्ञायते इति राजन्यपि वाच्ये ते भवन्तीति विज्ञायत इत्यर्थः । पञ्चालानामिति । बहुवचनान्तमिदं देशविशेषनाम । भाष्य तथैव प्रयोगदर्शनात् । व्द्यञ्मगध' इत्यत्र भाष्ये 'नेषो नाम जनपदः' इति दर्शनाद्दशवाचिनोऽप्येकवचनमिति ज्ञेयम् । जनपदशब्दादिति किम् । द्रुह्योरपत्य द्रौह्यवः । अणेव, तद्राजत्वाभावाद्बहुत्वे न लुक् । द्रोह्यवाः । क्षत्त्रियादिति किम् । पञ्चालो नाम कश्चिद्ब्राह्मणः । तस्यापत्यम्पाञ्चालिः । वैदेहिः । पूरोर णिति ॥ पूरुशब्दस्य जनपदवाचित्वाभावात्प्राग्दीव्यतीये आणि सिद्धे तद्राजसंज्ञार्थं वचनम् । देशवाचित्व तु “व्द्यञ्मगध' इत्येव सिद्धम् । पाण्डोडर्यणिति ॥ वाच्य इति शेषः । इह श्वतगुणवाचिनो युधिष्ठिरपितृवाचिनश्च पाण्डोर्न ग्रहणम् । जनपदादित्युक्तेः । तस्य च पाण्डुदेशाधिपतिराजत्वाभावात् । पाण्ड्य इति । पाण्डोरपत्यं पाण्डुदेशस्य राजा वेत्यर्थः । साल्वेय । ननु साल्वयगान्धारिशब्दौ अव्युत्पन्नौ देशक्षत्त्रियोभयवाचिनौ, ताभ्या ञ्जनपदशब्दादिञि सिद्धे किमर्थमित्यत आह । वृद्धेदिति ञ्यङोऽपवाद् इति । द्व्यञ्मगध ॥ अञोऽपवाद इति ॥ जनपदशब्दादिति विहितस्याञोऽपवाद इत्यर्थ ।