पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७००
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

हारिषेणिः । लाक्षणिः । तान्तुवायिः । कैौम्भकारिः । नापितात्तु पर त्वात्फिञेव । नापितायनिः । ' तक्ष्णोऽण उपसङ्खयानम्' (वा २५४०) । 'षपूर्व-' (सू ११६०) इत्यनोऽकारलोपः । ताक्ष्णः । पक्षे ताक्षण्यः ।

११७८ । तिकादिभ्यः फिञ् । (४-१-१५४)

तैकायनिः ।

११७९ । कौसल्यकार्मार्याभ्यां च । (४-१-१५५)

अपत्ये फिञ् । इञोऽपवादः । परमप्रकृतेरेवायमिष्यते । प्रत्ययसन्नियो गेन प्रकृतिरूपं निपात्यते । कोसलस्यापत्यं कौसल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः । ‘छागवृषयोरपि' (वा २६४३) । छाग्यायनिः । वार्ष्यायणिः ।

११८० । अणेो द्व्यचः । (४-१-१५६)

अपत्ये फिञ् । इोऽपवादः । कार्त्रायणि । 'अणः' इति किम् । दाक्षायणः । ‘द्वचः' किम्। औपगविः । ‘त्यैदादीनां फिञ्वा' (वा ५०५०) । त्यादायनिः-(त्याद्ः)


स्यादुदीचाम्मते इत्यर्थः । नापितात्तु परत्वात् फिजेवेति । उदीचां वृद्धादित्यनेनेति शेषः । तक्ष्णोऽण उपसङ्खयानमिति । उदीचां मते इति शेषः । ताक्ष्ण इति । अनि प्रकृतिभावान्न टिलोपः । अल्लोपस्तु 'षपूर्वहन्’ इति वचनाद्रवति । पक्षे ताक्षण्य इति । प्राचामिति कारित्वलक्षणो ण्य इत्यर्थः । “ये चाभावकर्मणोः' इति प्रकृतिभावान्न टिलोपः । तिकादिभ्यः फिञ् ॥ इोऽपवादः । तैकायनिरिति । फिजि आयन्नादेशः। कौसल्य।। परमप्रकृतेतरेवेति ॥ कोसलकर्माराभ्याम्फिञ्, तस्य युट् चेत्यर्थः । भाष्ये स्पष्टमेतत् । छागवृषयोरपीति । फिञ्, तस्य युट्चेति वक्तव्यमित्यर्थः । अणो ह्यचः ॥ अपत्ये फिञिति ॥ शेषपूरणमिदम् । द्यचः अण्प्रत्ययान्तादपत्ये फिलित्यर्थः । कात्रयणिरिति ॥ कर्तुः छात्रः कात्रैः, 'तस्यदम्' इत्यण् । कात्रैस्यापत्यङ्कार्त्रायणिः । फिानि आयन्नादेशे णत्वम् । दाक्षायण इति ॥ दक्षस्यापत्यन्दाक्षिः । अत इञ् । दाक्षेरपत्यन्दाक्षायणः । 'यञिञोश्च' इति फक् । अदन्तत्वाभावान्न फिञिति भावः । औपगविरिति । उपगेोर्गेत्रापत्यमैौपगवः । तस्यापत्यमौपगविः युवा । द्यच्त्वाभावान्न फिजिति भावः । कर्तुरपत्ये तु कुर्वादिगणे पाठात् ण्य एवेति बोद्यम्। त्यदादीनां फिञ्वेति । वाच्य इति शेषः । त्यादायनिरिति । ‘त्यादः’ इति कचित्पुस्तके दृश्यते । ततु प्रामादिकम्। ‘त्यदादीनि च' इति त्यदादीनां वृद्धत्वात् ‘उदीचां वृद्धात् १. काशिकानुरोध्यप्य पाठो व्यर्थ एव । त्यदादीनां वृद्धत्वे 'उदीचाम्--' इत्युत्तरसूत्रेण रूपद्वयसिद्धेः । भाष्यानुक्तत्वाच ।।