पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८०७
बालमनोरमा ।


" आकर्षात्पर्पादेर्भस्रादिभ्यः कुसीदसूत्राश्च । आवसथात्किसरादेः षितः षडेते ठगधिकारे !” (वा २९५५)}} षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ।

इति तद्धिते ठगधिकारप्रकरणम् ।

अथ तद्विते प्राग्घितीयप्रकरणम् ।

१६२६ । प्राग्घिताद्यत् । (४-४-७५)

तस्मै हितम्’ (सू १६६५) इत्यतः प्राग्यदधिक्रियते ।

१६२७ । तद्वहति रथयुगप्रासङ्गम् । (४-४-७६ )

रथं वहति रथ्यः । युग्यः । वत्सानां दमनकाले स्कन्धे यत्काष्ठ मासज्यते स प्रासङ्गः । तं वहति प्रासङ्गयः ।

१६२८ । धुरो यड्ढञौ । (४-४-७७)

हलि च' (सू ३५४) इति दीर्घे प्राप्ते ।


इति सूत्रं विवक्षितम् । आवसथादित्यनेन “ आवसथात् ष्ठल्’ इति सूत्रं विवक्षितम् । किसरा देरित्यनेन “किसरादिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । 'प्राग्वहतेष्ठक्' इत्यधिकारे एतैः सूत्रैर्विहिताः षट् प्रत्ययाः षित इत्यर्थः । ननु “कुसीद' इति सूत्रे प्रत्ययद्वयविधानात् एतत्सूत्रषट्कविहिताः सप्त प्रत्ययाः लभ्यन्ते इति षट् षित इति कथमित्यत आह । षडितीति ॥ षडित्यनेन सूत्राभिप्रायं षट्त्वं विवक्षितमिति भावः । इति तद्धिते प्राग्वहतीयप्रकरणम् । । अथ प्राग्धितीयप्रकरणं निरूप्यन्ते-प्राग्धिताद्यत् । हितशब्दः तद्धटितसूत्रपरः। तदाह। तस्मै हितमिति । तद्वहति रथ ।। रथादि वहतीत्यर्थे द्वितीयान्तात् रथयुग प्रासङ्ग इति त्रयात्यत्स्यादित्यर्थः। युग्य इति ॥ रथादिवहनकाले अश्वादिस्कन्धेषु तिर्यक् यत् काष्ठमीषा प्रोतमासज्यते तद्युगम् । तद्वहतीत्यर्थः । दमनकाले इति ॥ रथादिवहने सुशिक्षितावश्वौ नियुज्य तत्स्कन्धवाह्ययुगे यद्युगान्तरमासज्य तस्मिन्नशिक्षिता अश्वादयो वहनशिक्षार्थन्नियुज्यन्ते स प्रासङ्ग इत्यर्थः । “प्रासङ्गयो ना युगाद्युगः” इत्यमरः । धुरो यड्ढञौ ॥ धुर्शब्दाद्वितीया न्तात् वहतीत्यर्थे यड्ढञ्च स्यादित्यर्थः । यड्ढकाविति पाठान्तरम् । हलि चेतीति ॥ 'धुर्वी हिंसायाम्' 'भ्राजभास' इति क्लिप् । 'राल्लोपः' इति लोपः । अश्वादिस्कन्धवाह्यप्रदेशो