पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८६
[विकारार्थ
सिद्धान्तकौमुदीसहिता


१५२० । अनुदात्तादेश्च । (४-३-१४०)

ट्टाधित्थम् । कापित्थम् ।

१५२१ । पलाशादिभ्यो वा । (४-३-१४१)

पालाशम् । खादिरम् । कारीरम् ।

१५२२ । शम्याः ष्लञ् । (४-३-१४२)

शामीलं भस्म । षित्वान्डीष् । शामीली लुक् ।

१५२३ । मयडैतयोर्भाषायामभक्ष्याच्छादनयोः । (४-३-१४३)

प्रकृतिमाखान्मयङ्का स्याद्विकारावयवयोः । अश्ममयम्-आश्मनम् ।

  • अभक्ष्य-' इत्यादि किम् । मैौद्रः सूपः । कापोसमाच्छादनम् ।

१५२४ । नित्यं वृद्धशरादिभ्यः । (४-३-१४४)

आम्रमयम् । शरमयम् । “एकाचो नित्यम्' (वा ५०५२) । त्वङअयम् । वाङमयम् । कथं तर्हि * आप्यम्' * अम्मयम्' इति, “तस्येद्म (सू १५००) इत्यण्णन्तात्स्वार्थे ष्यञ् ।


इत्याद्युदात्तावेतौ । ततश्च “ अनुदात्तादेश्च' इत्यनेन गतार्थता न । अनुदात्तादेश्च ॥ विकारे अिित शेषः । “अवयवे च' इति सूत्रमप्यत्र सम्बध्यते । दाधित्थमिति ॥ दधित्थस्यावयवो विकारो वेत्यर्थः । एवङ्कापित्थम् । “कपित्थे तु दधित्थग्राहिमन्मथाः' इत्यमरः । अव्युत्पन्नप्राति पदिकत्वात् फिट्स्वरेणान्तोदात्तावेतौ । पलाशादिभ्यो वा ॥ आजिति शेषः । अवयवे चेत्येव । पलाशखदिरशिंशपास्यन्दनानामनुदात्तादित्वात् नित्यम्प्राप्त इतरेषाम् अप्राप्ते विकल्पोऽयम् । शम्याः ष्लञ् ॥ शमीशब्दो गौरादिडीषन्तः । तस्मात्षष्ठयन्तादवयवे विकारे च ष्लञ् स्यादित्यर्थः। षकारलकारावितौ । “अनुदात्तादेश्च' इत्यङोऽपवादः । शामीलं भस्मेति ॥ शम्या विकारः इत्यर्थः । शामीली खुगिति ॥ शम्या विकार इत्यर्थः । वरुणप्रघासेषु शमीमय्यः त्रुचः प्रसिद्धाः । अवयवे तु शामीली शाखा । मयडेतयोः ॥ “अ.धकारादेव विकारावयवयेोरिति सिद्धेरेतयेरिति वचनम् उक्तवक्ष्यमाणापवादविषयेष्वपि पक्षे मयडर्थम्” इति भाष्ये स्पष्टम् । तेन बिल्वमयं बैल्व मित्यादि सिद्यतीत्यभिप्रेत्य आह । प्रकृतिमात्रादिति ॥ सर्वस्याः प्रकृतेरित्यर्थः । अश्ममय मिति ॥ मयटि अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वम्, नलोपः । आश्मनमिति ॥ कल्माषांघ्रि नोम कश्चिद्राजा तत्पन्नयां वसिष्ठनोत्पादितः अश्मकः इति । अश्मन्शब्दात् स्वार्थ कप्रत्य तदभावे अश्मेत्यपि नाम, तस्य विकारो अवयवो वेत्यर्थः । “ अन्’ इति प्रकृतिभावान्न टिलोपः । नच विकारार्थकत्वे अश्मनो विकारः इति टिलोपः शङ्कयः । तत्र पाषाणवाचकत्वेन प्रसिद्धस्या इमन्शब्दस्यैव ग्रह्णादिति भावः । नित्यं वृद्धशार ॥ मयडिति शेषः । उक्तविकल्पस्यापवादः । १. आरम्भसामथ्र्यादेव नित्यत्वे सिद्धे नित्यग्रहणेनान्यार्थकेनेदं सिद्धम् ।