पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/192

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। श्रीरस्तु । ॥ अथ अजन्तस्त्रीलिङ्गे आदन्तप्रकरणम् ॥ MYYqSASHSMSASALAL SS LqeeMieMeAeALA SHeHLekeS SSLSLqSAJJSSAAAAA श्रम ! २८७ । औड् आपः । (७-१-१८) आबन्तादङ्गात्परखौड शी म्यान । औड् इत्यौकारविभक्तै संज्ञा । रमे । रमा । २८८ । सम्बुडौ च ॥ (७-३-१०६) s आप एकार स्यात्सम्बुद्धी । * एड्हस्वात्- (सू १९३) इति सम्बुद्धिलोप । हेरमे । हे रमे । हे रमा । रमाम् । रमे । रमा । स्त्रीत्वान्न त्वभाव ! अथ अजन्तस्त्रीलिङ्गा निरूप्यन्ते । रमेति ॥ रमते इति रमा ।। * रमु क्रीडायाम् ? पचाद्यचि'अजाद्यतटाप्' । प्रत्ययान्तत्वादग्रानिपदिकत्वेऽपि 'डयापू प्रातिपदिकातू' इनि ड्यापेो पृथग्ग्रहणात्, लिङ्गाविशिष्टपरिभापया वा स्वादय । “हत्डयाप् इति सुलेप । अथ रमा औ इति स्थित । औङ आप. । आप इति पञ्चमी । प्रलययग्रहणपरिभाषया आवन्त विवक्षितम् । अङ्गस्येल्यधिकृत पञ्चम्या विपरिणम्यते । औड इति षष्ठी ।। * जसश्शी ? इत्यतश्शीत्यनुवर्तते । तदाह । आबन्तादिल्यादिना ॥ औद्धृशब्दस्याप्रसिद्धार्थत्वादाह । औङितीति ॥ सञ्ज्ञेति ॥ प्राचा शास्त्रे स्थितेति शेषः । रमे इति ॥ रमा औौ इति स्थिते शीभावे। तस्य स्थानिवत्वेन प्रत्ययत्वातू'लशक्तद्धिते? इति शस्येत्सव्राया लेोपे 'आढुण ? इति एकार ।। *यस्येति च? इति लेोपस्तु न । अभत्वात् । जसि सवर्णदीर्घम्मत्वा आह । रमाः इति ॥ पूर्वसवर्णदीर्घस्तु न भवति ।। *दीर्घाज्जसि च? इति निषेधात् । हे रमा स् इति स्थित। सम्बुद्धौ च ॥ ‘बहुवचने झत्येत्" इत्यत एदित 'आडि चाप * इल्यत आप इति चानुवर्तते । तदाह । आपः इल्यादिना ॥ आबन्तस्येत्यर्थ । 'अलोऽन्यस्य ? । हे रमे स् इति स्थित प्रक्रिया दर्शयति । एङ् हृस्वादिति ॥ हल्डयादिलेपस्तु न। परत्वातू प्रतिपदोत्तत्वाच एत्वे कृते हल्ड्यादेलोपस्याप्राप्तौ 'एड् हूस्वात्? इति लोपस्यैव हि परत्वेन न्याय्यत्वादिति भाव । रमामिति ॥ * अमि पूर्व ' इति पूर्वरूपम् ॥ औडश्शीभावे आढुण मत्वा आह । रमे इति ॥ ख्ीत्वादिति ॥ शसि रमा अस् इति स्थिते P 2.