पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/191

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8く? सिद्धान्तर्कौमुदीसहेिता ॥ अथ ऐदन्तप्रकरणम् ॥ २८६ । रायो हॉलि ।। (७-२-८५) रैशब्दख आकारोऽन्तादेश स्याद्धाल विभक्तौ । रा । अच्यायादेश । रायी । राय । रायम् । रायौ। राय । राया । राभ्यामित्यादि । इत्यैदन्ता । ॥ अथ औौदन्तप्रकरणम् ॥ ग्लौ । ग्लावौ । ग्लाव । ग्लावम् । ग्लावौ । ग्लाव., इत्यादि । *औतोऽम्शसो' (सू २८५) इतीह न प्रवर्तते । ऐऔचू' (प सू ४) इति सूत्रेण ओदौतो सावण्यौभावज्ञापनात्। इत्यौदन्ता । इत्यजन्तपुल्लॅिड्रप्रकरणम् । अथैदन्त, निरूप्यन्ते ॥ रेशब्दो धनवाची ।। ** अर्थरैविभवा अपि ” इत्यमर । तस्य हलादिविभात्तिषु विशेष दर्शयति । रायो हलि ॥ राय इति रैशब्दस्य षष्ठ्यन्तम् । “ अष्टन आ विभक्तै' इत्यत आ इति विमक्ताविति चानुवर्तते । हीलील्यनेन विभक्ताविति विशेष्यते । तदादिविधि । तदाह । रैशब्दस्येल्यादिना ॥ हल्ग्रहणादाच आत्व न, किन्तु आयादेश एवेल्यत आह। अचीति ॥ रा । आत्वे रुत्वविसर्गौ । आच आयादेश मुदाहरति। रायौ। रायः, इति ॥ इत्यादीति ॥ राभि । राय । राभ्याम् । राभ्य । राय । राभ्याम् । राभ्य । राय । रायो । रायाम् । रायि । रायो । रासु । रैशब्द३छान्दस इति भाष्यम् ।। क्यजन्त एव छान्दस इति पक्षान्तरम् ॥ इलैंदन्ता । अथ औदन्ता निरूप्यन्ते ॥ ग्लैशब्दचन्द्रवाची । ‘ ग्लीमैगाङ्क कलानिधि ” इल्यमर । तस्य हलादौ न कविद्विकार । आचि तु आवादेश इति मत्वा आह। ग्लोः । ग्लावौ ॥ ग्लावः, इति ॥ ग्लावम्-ग्लावौ-ग्लाव । ग्लावा-ग्लैभ्याम्-ग्लैभिः । ग्लावे-ग्लैभ्याम्-ग्लैभ्य । ग्लाव -ग्लैभ्याम्-ग्लै+य । ग्लाव -ग्लावो -ग्लावाम् । ग्लावि । ग्लावो । ग्लँोधु । ननु ' औतोऽम्शसो ” इत्यत्र ओत्ग्रहणेन सावण्यौर्दौकारस्यापि ग्रहणात्‘अशसेोग्लँशब्दस्य आत्व कुतो न स्यादित्यत आह। औतोऽम्शसीरितीह नप्रवतैते इति ॥ ऐऔजिल्यादिग्रन्थस्तु सज्ञाप्रकरणे व्याख्यात । एव जनानवतीति जनी । क्रिपू । ज्वरत्वरेत्यूट् । एलेधतीति वृद्धि । जनार्वौ । जनाव इत्यादि ॥ इल्यौदन्ता । इति श्रीवासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया बालमनोरमाया अजन्तपुल्लेिङ्गनिरूपण समाप्तम् ।