पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/184

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । * Sts अस्योवर्णस्य यण् स्यादचि सुपि । वर्षाभ्वौ । वर्षाभ्व । दृभतीति दृम्भू । ‘ अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिपू ' (उ ९३) इत्युणादिसूत्रेण निपातित । दृम्भ्वौ । दृम्भ्व । दृम्भूम। दृम्भ्वैी। दृम्भून। शेष हूहूवन्। ‘ दृन' इति नान्ते हिसार्थऽव्यये भुव किप्। दृन्भू । 'इन्करपुन'पूर्वस्य भुवो यण् वक्तव्य' ' (वा ४११८) दृन्भ्वम्। दृन्भ्व. इल्यादि । खलपूवत् । करभू । करभ्वम्-करभ्व’ । दीर्घपाठे तु ' कर ' एव * कार ' स्वार्थिक" प्रज्ञाद्यण् । कारभ्वम्। कारभ्व । पुनर्भूयॉगिक पुसि । पुनभ्वें । इत्यादि। * दृग्भू-काराभू' शब्दौ स्वयम्भूवत् । इत्यूदन्ता । 'इणो यण् ’ हल्यत यणिति चानुवर्तते । तदाह। अस्येति ॥ वर्षाभूशब्दस्येल्यर्थ । दृभतीति ॥ ‘ट्टभी ग्रन्थे' । तुदादि । शविकरणस्य ‘ सार्वधातुकमपित्' इति डित्वान्न गुण । निपातितः इति । कूप्रल्ययो नुम् चेह निपालयत इलयर्थ । 'नश्चापदान्तस्य' इलयनुस्वार , * अनुस्वारस्य ययि ? इति तस्य परसवर्णो मकार । अत्र च ऊकारो न वात्ववयव । अत उवड्, “ओ सुपि इति यण्च न। किन्तु 'इको यणचि' इलेयव यण् । स च “आमि पूर्व ' इलयनेन बाद्धते, इत्याशयेन आह । दृम्भूमिति ॥ शसि ‘दीर्घाज्जसि च' इति निषेधाप्रवृत्त्या पूर्वसवर्णदार्घेण ‘इको यणचि’ इति यण् बाध्यते इत्यभिप्रेल्य आह। दृम्भूनिति। दृम्भ्वा। दृम्भ्व। दृम्भ्व । दृम्भ्व । दृम्भ्वो । दृम्भ्वाम् । इह तु ' दृन्कर’’ इति यष्णु न भवति। भूशब्दस्यार्थवत एव तत्र ग्रहणात्। इह च भूशब्दस्य अनर्थकत्वात्। दृन्निति नान्तमव्यय हिसाया वर्तते । तस्मिन्नुपपदे भूधातो किबिल्यर्थ । दृन् हिंसा भवते प्राप्रोतीति विग्रह । दृन्भूरिति ॥ तरुविशेष । सर्पविशेष इल्यन्ये । स्वाभाविक एवात्र नकार । तस्य पदान्तत्वात् 'नश्वापदान्तस्य' इति नानुखार । अत एव न परसवर्ण । ‘ न भूसुधियो ? इति निषेध प्राते । 'इन्करपुन पूर्वस्य भुवो यण् वक्तव्य ? । दृन्भ्वमिति ॥ यणा पूर्वरूप बाङ्घ्यत इति भाव । दृन्भ्वः इति ॥ शाम यणा पूर्वसवर्णदीर्थों बाछद्यत इति भाव । करात् करे वा भवतीति करभू । दृन्भूवदित्यभिप्रेत्य आह। करभ्वम्। करभ्व, इति॥ 'टन्कर' इत्युदाहृतवार्तिके दीर्घमध्यकारशब्दपाठ इति मतान्तरम् । तत्राह । दीर्घेति ॥ स्वार्थिकः इति ॥ स्वस्या प्रकृतेरथैस्स्वार्थ, तत्र भव स्वार्थिक । अद्ध्यात्मादित्वाट्टच् । प्रज्ञाद्यणिति ॥ *प्रज्ञादिभ्योऽणू’ इति प्रज्ञादिभ्यस्स्वार्थे अण्विधानादिति भाव । दीर्घपाठे करपूर्वस्य उवडेव । हुस्वपाठे करपूर्वस्य यणेवेति विवेक । पुनर्भवतीति पुनर्भ । ननु “पुनभूदिंधिधूरूढा” इति कोशात् पुनर्भशब्दस्य स्त्रीलिङ्गत्वात् स्त्रीलिङ्गाधिकार एव तन्निरूपण युक्तमित्यत आह । पुनर्भूयैौगिकः पुंसीति ॥ पुन भवतीति क्रियानिमित्तस्य पुनर्भशब्दस्य पुल्लिङ्गत्वमप्यस्तीत्यर्थ । दृग्भू इति ॥ दृशो भवतीति दृग्भू । काराया भवतीति काराभू । कारा बन्धनालय । स्वयम्भूवदिति ॥ तत्त्रं *न भूसुधियो• ? इति यण, प्रतिषेधात् प्रतिप्रसवाभावाचेति भाव । इत्यूदन्ताः ।