पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/182

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । o vso २८० । रात्सस्य ।। (८-२-२४) रेफात्संयोगान्तस्य सस्यैव लोप , नान्यस्य, इति रेफस्य विसर्ग ।क्रोप्नु । आमि परत्वात्तृज्वद्भावे प्रामे ‘नुमचिरतृज्वद्धावेभ्यो नुष्ट पूर्वविप्रतिषेधेन' (वा ४३७४)। क्रोट्रनाम् । क्रोष्टरेि । क्रोट्रो. । पक्षे हलादौ च शम्भुवत् । इत्युदन्ता । ॥ अथ ऊदन्तप्रकरणम् ॥ हूहूः । हृहो । हूह । हूहूम्। हूहौ। हूहून इत्यादि। अतिचमूशब्दे तु विरोधाच्चल्यलम् ।। क्रोष्टुर् स्ट् इति स्थिते । रात्सस्य ॥ * सयेोगान्तस्य लोप ? इत्येव सिद्धे नियमार्थमिदमिल्याह। सस्यैवेति ॥ तेन ऊर्क इल्यादौ न सयोगान्तलोप । रेफस्य विसर्ग: इति ॥ ‘खरवसानयो ? इति विसर्ग इत्यर्थ । परत्वादिति ॥ परत्वान्लुट बाधित्वा तृज्वत्वे कृते तते। त्रुटि ‘नाम ' इति दीर्घ णत्वे कृते केघृणामिति स्यादिल्यर्थ । न च नुट् निल्य इति वाच्यम्। तुज्चत्त्वे कृते सत्रिपातपरिभाषया नुटो दुर्लभत्वात् । नुमविरेति । आचिरेलानुकरणम् । अचिर इति विहितो रेफो विवक्षित । प्रकृतिवदनुकरण भवतीति त्वनित्यम् । ततश्च अचिरेल्यस्य समासप्रवेशेऽपि न लुक् ।। क्रोष्टूनामिति ॥ तृज्वत्त्व बाधित्वा नुटि कृते * नामि ? इति दीर्घे रूपम् ।। क्रोष्टरीति ॥ तृज्वत्त्वे क्रोष्टृ इ इति स्थिते * ऋतो डि? इति गुणे रपरत्वे रूपम् ।। क्रोष्टोरिति ॥ तृज्वत्त्वे ऋकारस्य यण रेफ । पक्षे इति ॥ तृतीयादिष्वजादिषु तृज्वत्वाभावपक्षे इत्यर्थ । ननु ‘ तृज्वत्कीछु, त्रियाञ्च, विभाषा तृतीयादिष्वाच' इति त्रिसूत्री व्यर्थी । सृगालवाचिनो क्रोष्ट्रकोछुशब्दयोस्स्वतन्त्रयोस्सत्त्वादिति चेत् ॥ श्टणु । सर्वनामस्थाने स्त्रियाञ्च ऋदन्तस्यैव क्रोष्टृशब्दस्य प्रयोग । तृतीयादिष्वजादिषु तु उभयस्य, शसि हलादिषु, च ऋदन्तस्यैवेति नियमार्था त्रिसूत्रीति ॥ इति उदन्ता । अथ ऊदन्ता निरूप्यन्ते ॥ हुहूरिति ॥ गन्धर्वविशेषवाचि अव्युत्पन्न प्रातिपदेकमेतत् । हूहौ । हूह्न, इत्यादि । “ दीर्घाजसि च' इति पूर्वसवर्णदीर्घनिषेध । “इको यणचि' इत याण रूपम् । हे हूहू । हृहूम् । छूही । इहन । हृह्वा । हृहे । छूख । हूहिो । हृह्वाम् । छूहि। अतिचमृशब्दे त्विति ॥ चमूमतिक्रान्त आतचमू । 'अत्या