पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/181

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

98 सिद्धान्तकौमुदीसहिता [उदन्त s e ska G y ति ܓܠܦ Wa समथे-' (सू ६४७) सूत्रे 'उद्रातार ' इांते भाष्यप्रयोगातू । क्रष्टा । क्रोष्टारौ । क्रोष्टार । क्रोष्टारम्। क्रोष्टारौ। क्रोष्टून । २७८ । विभाषा तृतीयादिष्वचि ।। (७-१-९७) अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्र । क्रोष्ट्रे । २७९ । ऋत उतं ॥ (६-१-१११) ऋदन्तान्डसिडसोरति परे उकार एकादेश. स्यात् । रपरत्वम् । ܚܝܝܢ ܚܢ - ܚ चानुपसर्गस्य ' इति वक्तव्यम् । होता । पोता । अनुपसर्गस्य किम् । प्रशास्ता । प्रातहती । औणादिकतृजन्त एवायम् । नयतेस्तृन् वक्तव्य षुक्च । नेष्टा । त्विषेर्देवताथा तृन् वक्तव्य ॥ अकारश्चोपधाया । अनिट्त्वञ्च । त्वष्टा ।। * क्षतश्च तृन् वक्तव्य ? ।। क्षत्ता । इत्येव होतृ, पोत, नेछु, त्वष्ट्र, क्षतृ शब्दा तृन्नन्ता व्युत्पादिता । तन्मते तु तेषा पञ्चानामिह अहण प्रपचार्थम् । नप्तृशास्तृग्रहणमेव उत्तनियमार्थमित्यन्यत्त्र विस्तर ।। क्रोष्टति ॥ क्रोष्टन् स् इति स्थित एकदेशविकृतस्यानन्यतया तृजन्तत्वाद्दीर्घ । हत्डयादिना सुत्शेप । नलोप । यद्यपि * सर्वनामस्थाने च ' इत्येवात्र दीर्घस्सिष्यति । तथापि परत्वादप्तृनित्येव दीर्थों न्याय्य । क्रोष्टाराविति ॥ कोष्टु औ इति स्थित। तृज्वद्भावे ‘ ऋतो डि ' इति गुणे अकारे रपरत्वे एकदेशविकृतस्यानन्यतया तृजन्तत्वाद्दीर्घ रूपम् । एव कोष्टार । क्रोष्टारम् । कोष्टारौ । हे कोष्टी । असबुद्धविल्यनुव्रतेर्न तृज्वद्भाव । शसि शभुवदूपम्। क्रोष्ट्रनिति ॥ ‘ सर्वनामस्थाने ? इल्यनुवृते न तृज्वद्भाव । कोटु आ इति स्थिते। विभाषा तृतीयादिष्वाच ॥ तृज्वत्क्रोषुरित्यनुवर्तते । अचीति तृतीयादिविभक्तिविशेषणम् । तदादिविधि । तदाह। अजादिष्विति । क्रोष्ट्रेति ॥ तृज्वद्भावे कोष्टृ आ इति स्थिते । ऋकारस्य यण् रेफः । एव कोट्टे इति। तृज्वद्रावाभावपक्षे कोटना । कोष्ठवे । शम्भुवत् । ' डसिडसोस्तृज्वत्वे कोट्र अस् इति स्थिते । ऋत उत् ॥ ‘एड पदान्तादति ’ ‘डसिडसोश्व ? इत्यत अतीति ङसिङसोरिति चानुवर्तते । डसिडसेोरिल्यवयवघ्षष्ठी अतील्यत्रान्वेति । अङ्गस्येत्यधिकृतम् ऋत इत्यनेन विशेष्यते । तदन्ताविधि । तदाह । ऋदन्तादित्यादिना ॥ रपरत्वमिति ॥ ऋकारस्य अकारस्य च स्थाने प्राप्नुवत उकारस्य ऋकारस्थानिकत्वानपायादिति भाव । उदिति तपरकरण द्विमात्त्रनिवृत्त्यथैम् ।। * नच भाव्यमानोऽण् सवर्णान् गृह्णाति ? इत्येव तन्निवृत्तिस्सिद्धतीति वाच्यम्। तस्यानिल्यत्वादिह द्विमात्रप्रात्तै तन्निवृत्त्यर्थत्वात्। तदनिल्यत्वन्तु अनेनैव तपरकरणेन ज्ञाप्यते । ततश्च “यवलपरे यवला वा” इति मकारस्य अनुनासेिका एव भवन्तीति 'च्छ्रे ” इतिसूत्रे कैयट । यतु तपरत्व “ढुलोप ' इति दीर्घनिवृत्त्यर्थमिति । तन्न । ' उरण्पर ' इतिसूत्रे “ऊ रपर ' इति भाष्यप्रयोगविरोधात् । “सुपत्रवाहिता बाणा ज्वलिता इव पन्नगाः । नैरृतोरस्यभाव्यन्त सवितू रश्मयो यथा ॥” इति रामायणप्रयोग