पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/178

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । s णित्वे । सखा । सखार्यौ । सखाय । हे सखी । अमि पूर्वरूपात्परत्वाद्याण प्राप्ते । ततोऽपि परत्वात् * सख्युरसंबुद्धैौ ? (सू २५३) इति प्रवर्तते । सखायम् । सखायौ । शसि यण् । सख्य । सह खेन वर्तत इति सख । तमिच्छतीति सखी । सुखमिच्छतीति सुखी ।। सुतमिच्छतीति सुती । सख्यौ । सुख्यौ । सुल्यौ । ‘ख्यत्यात्' २५५ इति दीर्घस्यापि ग्रहणादुकार । सख्यु । सुख्यु । सुत्यु । लूनमिच्छतीति लूनी । क्षाममिच्छतीति क्षामी । प्रस्तीममिच्छतीति प्रस्तीमी । एषा डसिङसोर्येण् । नत्वमत्वयोरसिद्धत्वात् * ख्यत्यात्-' (सू २५५) इत्युक्त्वम् । लून्युः. ।। क्षाम्यु । प्रस्तम्यु । वार्तिके क्किलुगिल्यशस्यायमनुवाद । तत्र लुगिति लेपो विवक्षित इति तत्रैव भाष्ये स्पष्टम् । लुप्तमिति भावे त्तक । क्रिप्प्रल्ययपरको लेप न स्थानिवदित्यर्थ । ततश्च खकारादीकारस्याच्परकत्वाभावात् न याणिति भाव । यद्यपि * न पदान्त ? इतिसूत्रे कौ लुप्त न स्थानवदिति निराकृत्य, की विधि प्रति न स्थानिवदियेव स्वीकृतम् । तथापि गोमल्यते क्रिपि गोमानिति भाघ्यात् कौ लुप्तन्न स्थानवदिल्यपि व्कचिदस्तीति शब्देन्दुशखरे स्थितम् । ततश्च सखायमिच्छतील्यथें सखी इति ईदन्त रूप स्थितम् । ततस्सुबुत्पति । अनङ्णत्वे इति ॥ 'अनङ् सौ, सख्युरसम्बुद्धौ' इत्युभाभ्यामिति शेष । इदन्तसखिशब्दस्य विधीयमाने अनइणित्वे कथ सखीशब्दस्य ईदन्तस्य भवेतामित्यत आह । एकदेशेति ॥ हे सखीरिति ॥ अडय न्तत्वान्न सुलोप । स्त्रीत्वाभावान्नदीत्वाभावात् नदीकार्य न भवति । यणि प्रासे इति । 'एरनेकाच ' इत्यनेनेति शेष । शसि यष्णिति ॥ पूर्वसवर्णदीर्घपवादी यण् । कृतपूर्वसवर्णदीर्घत्वाभावान्नत्व नेति भाव । सख्या । सख्ये । सख्यु । सख्यो । सख्यौ । सह खेनेति ॥ खमाकाश खकारो वा । तेन सहेति तुल्ययोगे” इति बहुत्रीहि । 'वोपसर्जनस्य' इति सभाव । तमिच्छतीति ॥ सखमात्मन इच्छति इत्यथें 'सुप आत्मन 'इति क्यच्। “क्यचि च'इतीत्वम् । 'सनाद्यन्ता ? इति धातुत्वात् किपि अछेपयलोपयो सखीशब्द । एव सुखीशब्द , सुतीशब्दश्च । सखीरिति ॥ अड्डयन्तत्वान सुलेप । सख्यावित्यादि ॥ अजादी ‘एरनेकाच ? इति यष्णिति भाव । सख्यम् । सख्य । सख्या । सख्ये । दीर्घस्यापीति ॥ एतदर्थमेव तत्र कृतयणा निर्देश इति भाव । सख्याम् । सख्यि । सुखीसुतीशब्दयोरप्येवम् । लूनीरिति ॥ 'लूञ्। छेदने' त्तक । “ ल्वाविभ्य ” इति नत्वम्। क्याच ईत्त्वम्। अडयन्तत्वान्न सुलोप*। 'क्षे क्षय' त्त । * आदेच उपदेशेऽशिति ? इल्यात्त्वम् । ‘क्षायो म ? इति मत्वम् ।। क्यजादि पूर्ववत्॥ प्रस्ती मीरिति ॥‘स्थै, ष्ठैयै, शब्दसङ्घातयो ? क्त ।‘अादेच्च ? इत्यात्त्वम्।। ‘प्रस्त्योऽन्यतरस्याम्’ इति म । * स्ल्य प्रपूर्वस्य ? इति सम्प्रसारणम्।। * सम्प्रसारणाच्च ? इति पूर्वरूपम् । ‘हल ? इति दीर्घ ।। क्य जादि पूर्ववत् । सखी, सुतील्यादिवदूपाण । डसिड्सोर्यणिति ॥ 'एरनेकाच ' इत्यनेनेति शेष । असिद्धत्वादित्यनन्तर ल्यात् परत्वादिति शेषः । शुष्कीयतरिति ॥ * इक्श्तपौ धातुनिर्देशे, इति शितपा निर्देशेोऽयम् । शुष्कमात्मन इच्छतील्यर्थे क्यजन्तात् शुष्कीयधातो