पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/177

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

so सिद्धान्तकौमुदीसहिता [ईदन्त २७३ । न भूसुधियोः । (६-४-८५) एतयोर्यणु न स्यादचि सुपि । सुधियौ । सुधिय इत्यादि । सखायमिच्छति सखीयति । तत. किप । अलोपयलोपैौ । अलोपस्य स्थानिवत्वाद्यणि प्राप्ते * कौ लुप्त न स्थानिवत्' (वा ४३१) । एकदेशविकृतस्यानन्यतयानड् त्वम् । नह्यत्र वृक्षातू पर्ण पततील्यत्र पर्णविश्लेषे वृक्षस्येव भयविश्लेषे वृश्विकस्य अवधित्वमस्ति । वृक्षे पर्णवत् वृश्चिके सश्रेषाभावात् । विश्लेषस्य सश्रेलेषपूर्वकत्वात् । उक्तञ्च भाष्ये *विवक्षात कारकाणि भवन्ति' इति । प्रकृते च वृश्विके अपादनत्वारोपस्य वक्त्रधीनत्वात इह च तदनारोपातू सम्बन्धमात्रविवक्षया षष्ठीमाश्रित्य वृश्विकस्य भौरिति षष्ठीसमासे वृश्विकभौशब्दस्य व्युत्पत्तिराश्रीयते । ततश्च कारकेतरपूर्वकत्वात् नात्र यणिति भाव । नच वृश्चिकाद्रीरित्यार्दी बुद्धिकृतमेवापादानत्वमादाय पश्वम्युपपत्ते 'भीत्रार्थानाम्' इति व्यर्थमिति वाच्यम् । तस्य सूत्रस्य भाष्य प्रलयाख्यातत्वेन इष्टापत्तेरिल्यलम् । परिहारान्तरमाह । वृश्धिकसम्बन्धिनीति ॥ उत्तरपदेति ॥ वृश्विकसम्बन्धिनीति पूर्वपदे उत्तरखण्डस्य सम्बन्धिनीशब्दस्य लोप । शाकपार्थिवादित्वादिल्यर्थ । सुछु ध्यायतीति सु शोभना धीर्यस्येति वा विग्रहे सुधीशब्द । अत्र अजादौ परे ‘एरनेकाच ' इति प्रासे । न भूसुधियोः॥ 'इणोयण्' इत्यत यणिति ' ओ सुपि ' इत्यतस्सुपीति • इको यणवि' इत्यत अचीति चानुवर्तत । तदाह । एतयोरित्यादिना ॥ एतयेोरिति सूत्रेत्तभूसुधियो परामशै । अचीति ॥ अजादावित्यर्थ । यणि प्रतिषिद्धे इयडमभिप्रेत्य आह । सुधियाविति ॥ आदिना अजादिसर्वसद्धह । प्रधीवद्रुपाणि । इयडेव विशेष । अचीति वसुस्थिति । अनजादौ यण प्रसतयभावात् । सुपीति किम्। सुधीभिरुपास्य सुद्धयुपास्य । 'इको यणचि' इति तु भवलेव। “अनन्तरस्य ” इति न्यायेन * एरनेकाच , ओो सुपि ? इति च विहितयण एव प्रतिषेधात् । वसुतुतस्तु सुपीति चानुवर्तनीयम् ।। * एरनेकाच ? इति यणो ह्यत्र न प्रसात्ति । तस्य अजादिप्रल्यये विधानातू । उपास्यशब्दस्य प्रत्ययत्वाभावातू । सुविया उपास्य सुद्धयुपास्य, इत्यत्र तु अन्तर्वर्तिनी विभात्तिमाश्रिल्य * एरनेकाच ? इति यणो * न भूसुधियो ? इति प्रातिषेधेऽपि उपास्य इल्यचमाश्रिलय 'इको यणचि' इति भवलेयव। 'अनन्तरस्य इति न्यायेन तस्यात्र प्रतिषेधाभावादिल्यलम् । सखीयतीति ॥ ‘सुप आत्मन ? इति सखीशब्दात् क्यचि कृते ‘अकृत्सावैधातुकयो ? इति दीर्घे सखीयतीति रूपम् । ततः किबिति ॥ तस्मात् सखीशब्दात् ‘सनाद्यन्ता ? इति धातुसञ्ज्ञकात् 'किच' इतिसूत्रेण क्किबिल्यर्थ । अल्लोपयलोपाविति । “ अतो लोप ' इत यकारादकारस्य लेप ' लेपो व्यो ' इति यलोप इत्यर्थ । यलोपे कर्तव्ये अल्लेपस्तु न स्थानिवत् । 'न पदान्त'इति यलेपे स्थानिवत्त्वनिषेधात्। स्थानिवत्त्वादिति। “ अच परम्मिन्' इत्यनेनेति शेष । यणि प्रामे इति ॥ खकारादीकारस्य 'इकी यणचि' इत्यनेनेति शेष । नचान्तर्व र्तिविभात्तसुपा पदान्तत्वात् ‘न पदान्त’ इति निषेधश्शङ्कय ।। ‘न क्ये’ इति क्यचि नान्तस्यैव हि पदत्वात्। श्कौ लुप्तमिति ॥ न पदान्तसूत्रे ‘किळुगुपधात्वचङ्परनिर्ह्रासकुत्वेषूपसङ्खयानम्’ इति