पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/170

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम] बालमनोरमा । १६३ ॥ अथ ईदन्नप्रकरणम् ॥ -- nജ് ബ ജn.

  • वातप्रमी ' (उ ४४१) इत्युष्णादिसूत्रेण माड ईप्रत्यय । स च किन् । वात प्रमिमीते इति वातप्रमी। दीघौजसि च' (सू २३९)। वातप्रम्यौ। वानप्रम्य। हे वातप्रमी । ' आमि पूर्व ' (सू १९४) । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमीभ्याम् । वातप्रम्ये । वातप्रमीभ्याम । वातप्रम्य । वातप्रमीभ्याम् । वातप्रम्य । वातप्रम्यो । वातप्रम्याम । दीर्घत्वान्न नुट् । हौ तु सवर्णदीर्घ । वातप्रमी । वातप्रम्यो । वातप्रमीपु । एव ययीपष्यादय । यान्त्यनेनेति ययीमीगै । पाति लोकमिति पपी सूर्य । *यापो किट्टे च' (उ ४३९) इति ईप्रत्यय । किबन्तवातप्रमीशब्दस्य

अथेदानीमाकारान्ता निरूप्यन्ते । तत्र वातप्रमीशब्दो द्विधा । 'माड्मान'इति धातोराप्रल्ययान्त विबन्तश्च । तत्र प्रथम व्युत्पादयति । वातप्रमीरिल्यादिना ॥ किदिल्यन न्तरं निपाल्यते इति शेषः । वातमिति ॥ वातमित्युपपदे कर्तरि माड्धातेोरीप्रल्यये कित्त्वात् ‘आा- तो लेप इट च' इत्याल्लोपे 'उपपदमतिड् इति समासे तस्मात् सुबुत्पत्तै वातप्रमीरिति प्रथमैकवचनम्। अडयन्तत्वान्न सुलोप । एतदर्थमेव हन्डयादिस्त्र सल्यपि दीर्घग्रहणे डीब्ग्रहणमिति भाव । दीघदिनि ॥ वातप्रमी ओ इति स्थिते * दीर्घाज्जासि च ? इति पूर्वसवर्णदीर्घे निषिद्धे ‘इको यणचि” इति यष्णि वातप्रम्याविति रूपमित्यर्थ । हे वातप्रमीरितेि ॥ दीर्घान्तत्वात्'हूस्वस्य गुण? इति न । अमीति ॥ वातप्रमी अम् इति स्थिते 'आम पूर्व ” इति पूर्वरूपे वातप्रमी मिति रूपमिल्यर्थ । 'एरनेकाच ' इति यण्तु न । ईप्रल्ययान्तस्य धातुत्वाभावात्। वातप्रमीनिति ॥ पूर्वसवर्णदर्धे 'तस्माच्छस ” इति नत्वम् । वातप्रस्येति ॥ अधित्वात् 'आडो नाऽस्त्रियाम् ? इति नाभावस्याभावे यण् । वातप्रम्ये इति ॥ अाघित्वात् डेडासिङस्सु “घेर्डिति” इति गुणो न। वातप्रम्यामिति। आमि यणादेशे रूपम् । दीर्घत्वान्न जुडिति भाव । 'हुस्वनद्याप? इति र्हस्वग्रहणादिति भाव । ॐ त्विति ॥ वातप्रमी ई इति स्थिते परत्वाद्यणादेश बाधित्वा सवर्णदीर्घ वातप्रमी इति रूपम् । अघित्वादिदुदन्तत्वाभावाञ्च “अन्त्र धे ' इति, * औत् ? इति च, न भवति ** वसुतुतस्तु * ईद्धूतो च सप्तम्यर्थे ? इति सूत्रे सप्तम्यन्तमीदू दन्त लेके नास्ति । ' अतस्सोमो गौरी आधिश्रित , मामकी तनू” इति वेद एव तदुदाहरणम् ” इतिभाष्यविरोधाद्वातप्रमी इति सप्तम्यन्तस्य लोके प्रयोगो नेल्यनुमीयते, इति शब्देन्दुशेखरे स्पष्टम् । यापोरिति ॥ * यापेो किट्टे च ? इति औणादिकसूत्रम् । याधातो , पाञ्धातोश्च ईप्रल्ययस्स्यात् स कित् । प्रकृतिभूतयोस्तयोद्वैित्वञ्चल्यर्थ । कित्वात् 'आतो लेप इट च' इल्याल्लोप । अभ्यासहृस्व । किबन्तवातेति ॥ 'माङ् माने' इत्यस्मात् कर्तरि किपि