पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
[इदन्त
सिद्धान्तकौमुदीसहिता


द्वैौ । द्वौ । द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयो । द्वयो । 'द्विप र्यन्तानाम्' इति किम् । भवान् । भवन्तौ । भवन्त । संज्ञायामुपसर्जनत्वे च नात्वम् । सर्वाद्यन्तर्गणकार्यत्वात् । द्विर्नाम कश्चित् । द्वि । द्वी। द्वय । द्वावतिक्रा न्तोऽतिद्वि । हरिवत् । प्राधान्ये तु परमद्वावित्यादि । औडुलोमि । औडुलोमी । उडुलोमा । “लोम्नोऽपत्येषु बहुष्वकारो वक्तव्य' (वा २५६०) । बाह्वादीञ्जोऽपवाद् । औडुलोमिम् । औडुलोमी । उडुलोमान् ।

इति इदन्ता ।

द्विपर्यन्तानामेव ग्रहणे भाव् कारस्य इच्छेत्यर्थ । द्विशब्दस्य द्विवचनेषु परतोऽत्वे कृते राम शब्दवदूपाणीत्याह । द्वावित्यादि । द्विपर्यन्तानामिति किमिति । युष्मदस्मदोरान्व यत्वयलोपैर्बाधात् किम क्वादेशविधानाञ्च तेषा त्यदादिष्वन्तर्भावेऽपि न दोप इति प्रश्र । भवान् । भवन्ताविति । भवत् स् इति स्थिते “उगिदचाम्' इति नुमि हल्डयादिलोपे सयोगान्तलोपे ‘सर्वनामस्थाने च'दति दीर्घे भवानिति रूपम् । द्विपर्यन्तानामित्यभावे तु भवत् स् इति स्थिते तकारस्य अत्वे कृते ‘अतो गुणे' इति पररूपे ‘उगिदचाम्' इति नुमि 'सर्वनामस्थाने' इति दीर्घे सुलोपे नलोपे भवा इति स्यात् । तथा भवत् औ इति स्थिते पूर्ववत्तकारस्य अत्वे पररूपे नुमि दीर्घ च भवानाविति स्यादिति भाव । अथ यदुक्त “सज्ञोपसर्जनीभूताना सर्वा दिगणकार्यमन्तर्गणकार्यश्च न भवति ' इति तत् स्मारयति । संज्ञायामित्यादिना ॥ द्वि र्नामेति ॥ नामेत्यव्यय प्रसिद्धौ । द्विरिति प्रसिद्ध कश्चित् इत्यर्थ । अत्र च सज्ञाभूतस्य द्विशब्दस्य एकद्विबहुवचनानि सन्ति । एकद्वित्रयादिष्वपि द्विसज्ञकत्वासम्भवादित्यभिप्रेत्य आह । द्वि., द्वी, द्वयः, इति । अतिद्विरिति ॥ “ अत्यादय ' इति समास । परमद्याविति ॥ कर्म वारयोऽयम् । सज्ञोपसर्जनत्वाभावादिह अत्व भवत्येव । आङ्गत्वेन पदाङ्गाधिकारपरिभाषया तदन्तग्रहणादिति भाव । उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा । तस्यापत्यमौ डुलोमि *बाह्वादिभ्यश्च' इति इञ् । ‘नस्तद्धिते' इति टिलोप । आदिवृद्धि । अस्य एकवचन द्विवचनयो सर्वत्र हरिवद्रूपम्। तदाह । औडुलोमि.। औडुलोमी, इति । बहुवचने तु उडुलोमा इति कथम् । बाह्यादिगणस्थत्वेन इव प्रसङ्गादित्यत आह । लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः॥ लोमन्शब्दात् बहुष्वपत्येषु विवक्षितेषु अकार प्रत्ययो वक्तव्य इत्यर्थ । बाह्वादीञः इति ॥ बाह्लादिगणाद्विहितस्य इणोऽपवाद इत्यर्थ । उडुलोमा इत्यत्र उडुलोमन् अम् इति स्थिते ‘नस्तद्धिते’ इति टिलोप । ञ्डिणत्वाभावात् कित्वाभावाच्च नादिवृद्धिरिति भाव । उडुलोमशब्द अकारान्त । तस्य सर्वत्र बहुवचनेषु रामवद्रूपमिति भाव ।

इति इदन्तप्रकरणम् ।