पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/168

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । 88 & कतिषु । अस्मद्युष्मदषट्सञ्ज्ञकास्त्रिषु सरूपा । विशब्दो नित्यं बहुवचनान्त. । त्रय । त्रीन् । त्रिभि । त्रिभय । त्रिभ्य । २६४ । त्रेस्त्रयः । (७-१-५३) त्रिशब्दस्य त्रयादेश स्यादामि । त्रयाणाम् । परमत्नयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतम्तु प्रियत्नयाणाम् । त्रिषु । द्विशब्दो निलय द्विवचनान्त । २६५ । त्यांदादीनामः । (७-२-१०२) एषामकारोऽन्तादेशा स्याद्विभक्तौ ।। * द्विपर्यन्तानामेवेष्टि ’ (वा ४४६८) लिङ्गविशेषबोधकटाबाद्यभावादिति भाव । नचैव सति ‘अलिब्रे युष्मदम्मदी'इति'साम आकम्'इतेि सूत्रस्थभाष्यविरोध इति वाच्यम् । पदान्तरसन्निधान विना लिङ्गविशेषेो युप्मदस्मच्छब्दाभ्या न प्रतीयते इति हि तदथै । अत एव *न षट्स्वस्रादिभ्य ? इति पञ्चन्नादिषट्सञ्ज्ञकेभ्यः टाब्डीव्निषेधस्सङ्गच्छते । अन्यथा स्त्रीत्वाभावादेव तदभावे सिद्धे कि तेन । अतः एव च 'डे प्रथमयो ? इति सूत्रे भाष्ये युष्मौंनत्यत्र ' तस्माच्छसो न पुसि ' इत्युपन्यासस्सद्वच्छते । अत एव च 'नेतराच्छन्दसि' इति सूत्रे शिशीनुमादिभिर्म्युष्मदस्मादाद्यादेशाना विप्रतिषेधपर वार्तिक तद्राप्य ञ्च सङ्गच्छत इति दिक् । त्रिशब्दे विशेषमाह । त्रिशब्दः इति ॥ दिने आम् इति स्थिते नुटि दीर्घे णत्वे त्रीणामिति प्राप्ते । त्रेस्त्रयः ॥ * आमि सर्वनान्न ? इत्यत अामीत्यनुवर्तते । तदाह । त्रिशब्द्स्येत्यादिना ॥ अनेकात्त्वात सर्वादेश । जुद्दीर्धेश्च । तदाह । त्रयाणामिति ॥ “त्रेरयङ्' इत तु नोक्तम्। अयङ् अनड इत्यादिवत् डकारात्पूर्वस्य अकारस्य उच्चारणार्थत्वशङ्काप्रसङ्गात् । अञ्चाधिकारस्थत्वात् ' पदाङ्गाधिकारे' इति परिभाषया त्रेरिति तदन्तग्रहणमिल्य भिप्रल्योदाहरात । परमद्धयाणामिति । परमाश्च ते द्धायश्वेति विग्रह । प्रिया त्रयो यस्य इति प्रियत्रिशब्दो बहुत्रीहि । तस्यान्यपदार्थप्रधानत्वादेकद्विबहुवचनानि सन्ति । अते। हरिवत्तस्य रूपाणि । तत्र त्रयादेशमाशङ्य आह । गैौणत्वे त्विति ॥ त्रिशब्दस्य उपसर्जनत्वे “त्रेस्रय ” इति न भवतीति केचिदाहुरिल्यर्थ । “ गौणमुख्ययोर्मुख्ये कार्यसम्प्रल्यय ' इत न्यायात् इति भाव । वस्तुतस्त्विति ॥ श्रियत्रयाणामिलेव रूप वस्तुत्वेन ज्ञेयामिल्यर्थ । प्रामाणिकमिति यावत् । गौणमुख्यन्यायस्त्वत्र न प्रवर्तते । तस्य पदकार्ये एव प्रवृते ॥ अत एव उपसर्जनाना सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृता ॥ अत एव च प्रियातिस्रेल्यादौ तिस्नादय भाष्ये उदाहृतास्सङ्गच्छन्ते इल्यन्यत्र विस्तर । अथ द्विशब्दे विशेषमाह । द्विशब्दः इति ॥ तस्य द्वित्वनियतत्वादिति भाव । द्वि औौ इति स्थिते । त्यदादीनामः ॥ *अष्टन आ किभतौ? इत्यतो विभक्तावल्यनुवर्तते । एषामिति ॥ लदादीनामेलर्थ । लद् आदियैषामिति विग्रह । अन्तादश इत्यलोऽन्त्यपरिभाषालभ्य । विभक्तौ किम्। तत्फल ‘स्वमेौर्नपुसकात्' इति छुकि अत्वन । द्विपर्यन्तानामिति ॥ सर्वादिगण ये त्यदादय पठिता तेषामिह R 21