पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/166

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । 있, 《 पतीनाम् । पल्यौ । शेर्ष हरिवन्। समासे तु भूपतये । कतिशब्दो नित्यं बहुवचनान्त. । २५८ ॥ बहुगणवतुडति सङ्कया। (१-१-२८) एते सङ्खयासंज्ञा. स्यु । २५९ । डति च ॥ (१-१-२५) डत्यन्ता सङ्खया षट्सञ्ज्ञा स्यात् । २६० । प्रत्ययस्य लुक्श्लुलुपः । (१-१-६१) भावान्नात्वगुणाभावे याणि रूपम्। पत्युरिति ॥ ‘ख्यल्यात्’ इत्युक्त्वम् । पल्याविति ॥ धित्वाभावात् “अञ्च घे ' इत्यभावे “ औत्” इति डेरौत्त्वे याण रूपम्। आरम्भसामथ्र्यादेव नियमार्थत्वे सिद्धे एवकारस्तु पतिरेव समासे घिरिति विपर्रातनियमव्यावृत्त्यर्थ । तेन हरिणेल्यादि सिद्धति । समासे तु भूपतये इति। भूपतिनेल्यायुपलक्षणम्। ‘सीताया पतये नम ” इत्यादि त्वार्षम्। अथ कतिशब्द विशेष दर्शयति। कतिशब्दो नित्य बहुवचनान्त, इति ॥ ‘किमस्सङ्कयापरिमाणे ' इत्यनेन किशतब्दात् बहुत्वसङ्खयावाच्छिन्नसङ्खयेयविषयप्रश्न एव कति, इति भाष्ये स्पष्टत्वादिति भाव । अथ षट्सञ्ज्ञाकार्य वक्ष्यन् षट्सञ्ज्ञोपयोगिनी सङ्खयासज्ञामाह । बहुगण ॥ बहुश्च, गणश्च, वतुश्च, डतिश्च, इति समाहारद्वन्द्व । एतत् सङ्खयासज्ञ स्यादिल्यर्थे । फलितमाह । एते इति ॥ बहुादय इत्यर्थ । बहुगणशब्दाविह त्रित्वादिपरार्धान्तसङ्याव्यापकधर्मविशषवाचिनौ गृह्येते । न तु वैपुल्यसङ्घवाचिनैौ । सङ्खयायतेऽनयेति अन्वर्थसञ्ज्ञाविज्ञानात् । वतु डती प्रत्ययौ । सज्ञाविधावपि इह तदन्तग्रहणम् । केवलयो प्रयोगानहत्वात् । वतुरिह ‘यतदेतेभ्य परिमाणे वतुप्’ इति तद्धितप्रल्ययो गृह्यते । न तु * तेन तुल्य क्रिया चेद्वति ? इति वतिरपि । उकारानुबन्धात् ॥ डतिरपि * किमस्सङ्खयापरिमाणे डति च ? इति विहित तद्धित एव गृह्यते । वतुना साहचर्यात् । न तु भातेर्डवतुरिति विहित कृदपि । ननु ‘सङ्खयाया. क्रियाभ्यावृतिगणने कृत्वसुच्’ इत्यादिसड्याप्रदेशेषु बहुादीनामेव चतुर्णा ग्रहण स्यातू । न तु लेोकप्रसिद्धसङ्खयावाचकानामपि । * कृत्रिमाकृत्रिमयो कृत्रिमे कार्यसम्प्रल्यय ' इति न्यायात् । ततश्च पञ्चकृत्व इल्यादि न स्यादिति चेन्न ।। * सङ्खयाया अतिशदन्ताया कन्? इत्यत्र तिशदन्तपर्युदासबलेन सङ्खयाप्रदेशेषु कृत्रिमाकृत्रिमन्यायाप्रवृत्तिज्ञापनात् । नहि विशतिब्बेिशदादिशब्दाना कृत्रिमा सङ्खयासज्ञाऽस्ति । नचैव सति बहुगणग्रहणवैयर्थ्यं शङ्कयम् । तयोर्नियतविषयपरिच्छेदकत्वाभावेन लेकसिद्धसङ्खयात्वाभावात् । अत एव भाष्ये “ एतत् wN यदयमसङ्या सह्वयेत्याह” इत्युत्त सङ्गच्छते इत्यास्ता तावत्। डति च ॥ डतील्यविभक्तिको निर्देश । प्रल्ययत्वात्तदन्तग्रहणम्। पूर्वसूत्रात् सङ्खयेल्यनुवर्तते । ‘ष्णान्ता षट्’ इत्यतष्षडिति च । तदाह । डल्यन्तेति ॥ सङ्खयेति किम् । पति । अथ षट्सञ्ज्ञाकार्य लुकवक्ष्यन्नाह । प्रत्ययस्य लुकू॥'अदर्शन लेोप' इत्यतोऽदर्शनमित्यनुवर्तते । प्रत्ययस्यादर्शन छक्श्छछप्सज्ञक स्यादित्यर्थ