पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८५
बालमनोरमा

छत्ववकल्प । पक्षे “झरो झरि-' (सू ७१) इति चलोप. । सञ्छम्भु सञ्च्छम्भु--सञ्शम्भु । सञ्च्शम्भु

ञछौ ञचछा ञचशा ञशाविति चतुष्टयम् ।

रूपाणामिह तुक्छत्वचलोपाना विकल्पनात्

१३४ । ङमो ह्रस्वादचि डमुण्नित्यम् । (८-३-३२)

हृस्वात्परो यो डम् तदन्त यत्पद् तस्मात्परस्याचो नित्य डमुडागम स्यात् । प्रत्यङ्डात्मा । सुगण्णीश । सन्नच्युत ।


र्भाष्ये सिद्धान्तितत्वात्। अन्यया विसृपो विरफ्शिन्नित्यादावपि शस्य छत्वापत्ते । पक्ष इति ॥ कदा चित् झगे झरीति तुकस्तकारस्य इचुत्वमापन्नस्य लोप इत्यर्थ । सञ् छम्भुरिति ॥ तकारस्य चुत्वमापन्नस्य लोपे सति नकारस्य श्चुत्वेन लकारे रुपम् । सञ् च् छम्भुरिति ॥ चुत्वमापनस्य तकारस्य लोपाभावे नकारस्य च श्चुत्वे जकारे रूपम् । तुको जश्त्वन्तु न । जश्त्वे तस्यासिद्धत्वात् । अत एव श्चुत्वोत्तरमपि जश्त्वन्न । सञ् च् शम्भुरिति ॥ शस्य छत्वाभावे तकारनकारयोश्चुत्वे च रूपम् । सञ्शम्भुरिति ॥ तुक अभावे नकारस्य चुत्वे रूपम्। तदिद रूपचतुष्टय उक्तक्रम श्लोकेन सङ्गृह्णाति । ञछाविति । तुक्छत्वचलोपाना विकल्पनात् अछौ लचछा नचशा नशाविति रूपाणाञ्चतुष्टयमित्यन्वय । ङमो ह्रस्वात् ॥ डम् प्रत्याहार । डम इति पञ्चम्यन्तम् तद्विशेषणत्वात् पदस्येत्यधिकृत पञ्चम्यन्ततया विपरिणम्यते । डम इति च ह्रस्वादिति विशेषणसम्बन्धमनुभूय पदविशेषणत्व भजत् तदन्तपरम् । डम इति पञ्चमी बलात् अचीति सप्तमी षष्ठयये । तदाह । ह्रस्वात्पर इत्यादिना । ङमुडागम इति ॥ टकार इत्, उकार उच्चारणार्थ । सज्ञाया कृत टित्वमानर्थक्यात् तदङ्गन्यायात् सज्ञिर्भि स्सम्बध्द्यते । ततश्च डुट् णुट् नुट् इति त्रय आगमा फलिता । टित्वादच आद्यवयवा ययासख्य प्रवर्तन्ते । हे मपरे वेति वाग्रहणानुवृत्तिशङ्काव्युदासार्य नित्यग्रहणम् । प्रत्यङ्ङात्मेति ॥ प्रत्यङ् आत्मा इति स्थिते आकारात् प्राक् डुट् । सुगण्णीश इति ॥ गण सङ्खयाने, चुरादि । ण्यन्ताद्विचि णिलोप । नत क्विप् । अनुनासिकस्य क्विति दीर्घप्रसङ्गात् । डमुटि कर्तव्ये णिलोपस्तु न स्थानिवत् । पूर्वत्रासिद्धे न स्थानिवदित्युक्त्ते । सुगण् ईश इति स्थितू ईकारात् प्राक् णुट् । सन्नच्युत इति । संन् अच्युत इति स्थिते अकारात् प्राक् नुट् । नच परमदण्डि नावित्यत्र परम दण्डिन् ञौ इति स्थिते प्रत्ययलक्षणेन अन्तर्वर्तिविभक्तया पदत्वान्नुट् स्यादिति वाच्यम् । उत्तरपदत्वेचापदादिविवाविति प्रत्ययलक्षणप्रतिषेधात् । वस्तुतस्तु उत्तरपदत्वे चेति प्रत्ययलक्षणप्रतिषेधो यत्र उत्तरपदस्य कार्यित्व तत्रैव प्रवर्तते । अन्यथा पदव्यवायेऽपीति निषेधो माषवापेनेत्यत्र न स्यात् । अत परमदण्डिनेत्यत्र डमुड़ारणाय उणि च पदे इत्यत पदे इत्यनुवर्त्य अजादे पदस्य दृमुडिति व्याख्येयमिति शब्देन्दुशेखरे प्रपश्चितम् । समस्सुटि ।