पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
[हल्सन्धि
सिद्धान्तकौमुदीसहिता

जश्त्वं न । *चयो द्वितीया शरि पौष्करसादेरिति वाच्यम्' (वा ५०२३) । पौष्करसादिराचार्य । प्राङ्ख्षष्ठ-प्राङ्क्षष्ट –प्राड् षष्ठ । सुगण्ठ्षष्ट –सुगण्ट् षष्ठ-सुगण्षष्ठ

१३१ । डः सि धुट् । (८-३-२९)

डात्परस्य सस्य धुड़ा स्यात् । पट्त्सन्न -षट्सन्त ।

१३२ । नश्च । (८-३-३०)

नकारान्तात्परस्य सस्य धुङ्वा स्यात् । सन्त्स -सन्स

१३३ । शि तुक् । (८-३-३१)

पदान्तस्य नस्य शेो परे तुग्वा स्यात् । * शश्छोऽटि' (सू १२०) इति


पौष्करसादिशब्दस्य चयो द्वितीया इत्यर्थभ्रम वारयति । पौष्करसादिराचार्य इति ॥ तथाच विकल्प फलतीति भाव । प्र.ड्क् षष्ठ इति कुकि रूपम् । चयो द्वितीया इति पक्षे प्राड् र षष्ठ इतिरूपम् । नचात्र खकारस्य स्ररि चेति चर्त्वम् । खकारारम्भविधिसामथ्यर्यात् चयो द्वितीया इति, नादिन्याक्रोश इति सूत्रभाष्यपठितमिदम् । प्राइ पष्ठ इति कुगभावे रूपम् । एव टुक्यपि सुगण् ट् षष्ठ इत्यादि । डस्सि धुट् ॥ ड इति पञ्चमी । ततश्च तस्मादित्युत्तर स्येति परिभाषया सीति सप्तमी षष्ठी सम्पद्यते डात्परस्य सस्येति । हे मपरे वेत्यतो वेत्यनुवर्तते । तदाह । डात्परस्येत्यादिना । तस्मिन्निति निर्दिष्ट इति नेह भवति । उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वादिति न्यायात् । धुट् इति चतुर्थधकारनिदेश । टकार इत् । उकार उच्चारणार्थ । धुट् इति द्वितीयविधौ तत्सामर्थ्याच्चर्त्वन्न स्यात् । अन्यथा तकारमेव विद्यात् । चतुर्थविधेस्तु न तत्सामर्थ्यम् । प्रथमविवौ तस्य चयो द्वितीया इत्या पत्तों तन्निवृत्या चरितार्थत्वात् । षट् सन्त इति ॥ षष् इति षकारस्य जश्त्वेन ड, षड् सन्त इति स्थिते चर्त्वस्यासिद्धत्वात् डात् परत्वात् सस्य धुट आद्यवयव । तस्य चर्त्वेन तकार । चयो द्वितीया इति तु न । चर्त्वस्यासिद्धत्वात् । ततो लक्ष्यभेदात् उस्य चर्त्वेन ट । नश्च ॥ सि धुट् इति, वेतिचानुवर्तते । न इति पञ्चमी । तस्मादित्युत्तरस्येति परिभाषया सीति पष्टी सम्पद्यते । तदाह । नकारान्तात् परस्येति । सत्स द्रति ॥ धुटि धस्य चर्त्वम् । शि तुक् । पूर्वसूत्रात् न इति पञ्चम्यन्तमनुवृत्तमिह षष्ठयन्तमाश्रियते । शब्दाधिकाराश्रयणात् पदस्येत्यधिकृतम् अवयवषष्ठयन्तमाश्रीयते । हे मपरे वेत्यतो वेत्यनुवृत्तम् । तदाह । पदा न्तस्य नरस्येत्यादिना । नान्तस्य पदस्येत्युचितम् । उकार उच्चारणार्थे । सन् शम्भुरिति स्थिते नकारस्यान्तावयवस्तुक् । ननु तुग्ग्रहण व्यर्थम् । डस्सि धुडित्यत घुडेवानुवृत्य नकारात् परस्य शस्य विधीयताम्। खरि चेति चर्त्वें सन्तूशम्भुरित्यस्य सिद्धेरित्यत आह । शश्छो ऽटीति छत्वविकल्प इति ॥ शकारस्येति शेष । धुटो विधौ तु तस्य परादित्वात्पदान्तत्वा भावात् छत्वन्न स्यात् । छत्वविधे पदाविकारस्यत्वेन पदान्तात् झय परस्यैव शस्य तत्प्रवृत्ते