पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७३
बालमनोरमा


१०४ । ओत । (१-१-१५)

ओदन्तो निपात प्रगृह्य स्यात् । अहो ईशा ।

१०५ । सम्बुद्धौ शाकल्यस्येतावनार्षे । (१-१-१६)

सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिक इतौ परे। विष्णो इति विष्ण इति विष्णविति । “ अनार्षे' इति किम् । ब्रह्मबन्धवित्यब्रवीत् ।

१०६ । उञः । (१-१-१७)

उञ इतौ वा प्रागुक्तम् । उ इति-विति ।

१०७ । ऊँ । (१-१-१८)

उञ्ज इतौ दीघोंऽनुनासिक प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात् । ऊँ इति-विति ।


च अडित्। अन्यत्र ईषदाद्यर्थे गम्ये, डिदिति विवेक भेदोऽवगन्तव्य इत्यर्थ । तथाच भाष्यम् । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च य । एतमात डित विद्यात् वाक्यस्मरणयोरडित्’ इति । एक अच् यस्येति वहुव्रीहिस्तु नाश्रित । तथासति प्रेदमित्यादावतिप्रसङ्गात् । ओत् ॥ निपात इत्य नुवर्तते । ओदिति तस्य विशेषणम् । अतस्तदन्तविधि । प्रगृह्यमित्यनुवर्तते । पुलिङ्गतया च विप रिणम्यते । तदाह । ओदन्त इत्यादिना । अहो ईशा इति । अनेकाच्त्वात् पूर्वसूत्रेण अप्राप्तौ वचनम् । सम्बुद्धौ शाकल्यस्य ॥ सम्बुद्धाविति निमित्तसप्तमी । ओदित्यनुवृत्तेन अन्वेति । प्रगृह्यमित्यनुवर्तते पुलिङ्गतया च विपरिणम्यते । ऋषिर्वेद । तदुक्तमृषिणेत्यादौ तथा दर्शनात् । ऋषौ भव आर्ष,न आर्ष अनार्ष , अवैदिकेइतिशब्दे परत इत्यर्थ । शाकल्यग्रहणा द्विकल्प । तदाह । सम्बुद्धिनिमित्तक इत्यादिना । विष्णो इतीति ॥ अत्र ओकार हृस्वस्य गुण इति सम्बुद्धिनिमित्तकः । अत्र ओदन्तत्वेऽपि निपातत्वाभावादप्राप्ते विभाषेयम् । विष्णवितीति प्रगृह्यत्वाभावे रूपम् । उञः ॥ एकपद सूत्रम् । शाकल्यस्य इतौ प्रगृह्यमिति चानुवर्तते । उ इति जित्, उकार निपात, तस्य इतिशब्दे परे शाकल्यमते प्रगृह्यसज्ञा स्यादित्यर्थ । तदाह । उञ्ज इतौ वा प्रागुक्तमिति । पूर्वोक्त प्रगृह्यत्वमित्यर्थ । उ इति वितीति । निपात एकाजिति नित्य प्राप्ते विकल्पोऽयम् । प्रगृह्यत्वपक्षे प्रकृतिभावे प्रथम रूपम्। तदभावपक्षे यणादेशे द्वितीय रूपम् । ऊँ ॥ इदमप्येकपद सूत्रम् । ॐ इति दीर्घस्य अनुनासि कस्य ऊकारस्य लुप्तप्रथमाविभक्तिकस्य निर्देश । उन इत्यनुवर्तते इतौ शाकल्यस्य प्रगृह्य मिति च । तदाह । उञ इतावित्यादिना । ऊँ इतीति ॥ उक्तविधे उकारादेशे रूपम्। प्रगृह्यत्वात् प्रकृतिभाव । एतदादेशाभावपक्षे पूर्वसूत्रेण प्रगृह्यत्वे सति उ इतीति रूपम् । प्रगृह्यत्वस्याप्यभावे सति यणादेशे वितीति रूपमिति त्रीणि रूपाणि फालतानि । तदेवं उ़ञ 10