पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
बालमनोरमा

प्रकरणम्]

अधिकारोऽयम्, तेन सपादसप्ताध्द्यायी प्रति त्रिपाद्यसिद्धा । त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्रस्त्वेकादशधा । विवार संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्त स्वरितश्चेति ।


सति किमु उक्त किम्वुक्तमित्यत्र मोऽनुस्वार इति शास्त्र त्रैपादिक प्रति “मय उो वो वा' इति वत्वशास्त्र त्रैपादिक प्रति नासिद्ध स्यादित्यत आह। अधिकारोऽयमिति ॥ अधिक्रियते उप रितनसूत्रजालशेषत्वेन पठ्यत इत्यधिकार । कर्मणि घञ् । “घजबन्ता पुसि’ इति पुस्त्वम्। अय मिति तदपेक्षया पुलिङ्गनिर्देश । इद सूत्रमुपरितनसूत्रेष्वनुवृत्यर्थमेव । नतु स्वतन्त्रविधिरिति यावत् । “मयउजेो वोवा’ इति सूत्रे पूर्वत्रासिद्धमित्यनुवर्तते । ततश्च मय परस्य उजो वकारो वा स्यात् । इद शास्त्र पूर्वत्रासिद्धमिति तदेकवाक्यत्व सपद्यते । तत्र च अनुवृत्तपूर्वशब्देन इत प्राक्तन त्रिपादीस्थ सपादसप्ताद्यायीस्थच्च कृत्स्र सूत्रजाल विवक्षितामिति मोऽनुस्वार इति त्रै पादिक शास्त्र प्रति ‘मय उनो वोवा’ इति शास्त्रस्यासिद्धत्व निर्बाधमित्याह । तेनेति ॥ अधिकार त्वेनेत्यर्थ । परं शास्त्रमसिद्धमिति ॥ असिद्धत्वच्चात्र नात्यन्तासत्वम्। किन्तु पूर्वशास्रदृष्टयेत्य नुपदमेवोक्तम् । परशास्त्रमित्यनेन प्रक्रियाकोमुद्यादिग्रन्थोक्त कार्यसिद्धत्वमप्रामाणिकमिति ध्वनि तम्. । कार्यासिद्धत्व पूर्वपक्षयित्वा शास्रासिद्धत्वस्यैवात्रसूत्रे ‘आसिद्धवदत्राभात्’ इति सूत्रे च भाष्ये सिद्धान्तितत्वात् । शास्रासिद्धत्वकार्यासिद्धत्वयो फलभेदस्तु शब्देन्दुशेखरे व्यक्त । अस्माभिश्च स्वादिसन्धौ मनोरथ इत्यत्र मूलव्याख्यावसरे हलन्तशब्दाधिकारे च अदश्शब्दप्रक्रियाव्याख्या वसरे प्रपञ्चयिष्यते । तदेव ‘अ अ’ इति सवृतविधे स्वप्राक्तनी कृत्स्रा अष्टाद्यायी प्रत्यसिद्धत्वात् प्रक्रियादशायामवर्णस्य दूस्वस्य विवृतत्वमेव । परिनिष्ठितदशायामेव सवृतत्वमिति स्थितम् । यद्यपि परिनिष्ठितदशाया सवृतविवि क्वचिदप्यस्मिन् शास्त्रे नोपयुज्यते । तथापि परिनिष्ठिते सवृतविधिबलादेव सवृतत्वेन ज्ञाने सत्येव प्रयोगार्हतेति कत्प्यम् । विवृतसवृतयोरुच्चारणभेदेो वा कल्प्यमित्यल बहुना । अथ बाह्यप्रयत्नान्प्रपञ्चयति । बाह्यप्रयतस्त्विति ॥ प्रशब्दोऽत्र अय च पक्ष भाष्ये बहुल दूषित । तत्र हेतुस्तु लक्ष्येषु समीहितरूपासिद्धिरेव । शब्देन्दुशेखरेऽपि अय विषयो बहुधा प्रपञ्चित । पूर्वत्रासिद्धमित्यनेन सिद्धे सिद्धत्वारोप प्रतिपाद्यते। तत्र निरधिष्ठानारोपस्य असभवात् सूत्रेोदाहरणाय लक्ष्ये विप्रतिषेधे पर कार्यमित्यनेन परस्यैव कार्यस्य प्रवृत्तेरावश्यकतया प्रकृते मनोरथ इत्यत्र हशिचेतिसूत्रविधीयमानोत्वरूपकार्या पेक्षया परस्य रोरीति सूत्रेण विधीयमानलोपरूपस्यैव कार्यस्य प्रथमतप्रवृत्तौ तस्मिन् लोपरूपे कायें पूर्वत्रासिद्धामित्यनेन अभावप्रतियेोगित्वारोपेऽपि देवदत्तहन्तरेि हते देवदत्तस्य नोन्मज्जन मिति न्यायेन प्रकृतेरोरभावात् हशिचेत्युत्वस्य अप्रवृत्तौ इष्टरूपासिद्धि स्पष्टैव । शास्त्रासिद्धत्वपक्षे तुयद्यच्छास्र त्रैपादिक प्रवृत्युन्मुख तत्तच्छास्र एव असिद्धत्वारोपात् पूर्वशास्त्रप्रतिबन्धकस्य पर शास्रस्य उच्छेदबुद्धौ सत्या पूर्वशास्त्रप्रवृत्तिर्निरङ्कुशा । वस्तुतस्तु कार्यासिद्धत्वपक्षे मनोरथ इत्येतछक्ष्यासिद्धिकथनं न चारुतरम् । दर्शनाभावरूपे लोपे अभावारोपस्य दर्शनारोपरूपत्वेन रोस्सत्वात्। अभावाभावस्य प्रतियोगिरूपत्वात् । अमू अमी इत्यादि लक्ष्यासिद्धिx पर एतत्पक्षा भ्युपगमे दोष इत्यभियुक्ता ॥