पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१५९
बालमनोरमा ।

पतीनाम् । पत्यौ । शेषं हरिवत् । समासे तु भूपतये । कतिशब्दो नित्यं बहुवचनान्त ।

२५८ । बहुगणवतुडति सङ्खया । (१-१-२८)

एते सङ्खयासंज्ञा. स्यु ।

२५९ । डति च । (१-१-२५)

डत्यन्ता सङ्ख्या षट्सज्ञा स्यात् ।

२६० । प्रत्ययस्य लुक्श्लुलुपः । (१-१-६१)

भावान्नात्वगुणाभावे यणि रूपम्। पत्युरिति ॥ ‘ख्यत्यात्' इत्युक्त्वम् । पत्याविति । घित्वा भावात् 'अञ्च घे ' इत्यभावे 'औत्' इति डेरौत्वे यणि रूपम्। आरम्भसामर्थ्यादेव नियमार्थत्वे सिद्धे एवकारस्तु पतिरेव समासे घिरिति विपरीतनियमव्यावृत्त्यर्थ । तेन हरिणेत्यादि सिध्द्यति । समासे तु भूपतये इति । भूपतिनेत्याद्युपलक्षणम्। “सीताया पतये नम” इत्यादि त्वार्षम् । अथ कतिशब्दे विशेष दर्शयति । कतिशब्दो नित्य बहुवचनान्त. इति । किमस्सङ्खयाप रिमाणे' इत्येन किशब्दात् बहुत्वसङ्खयावच्छिन्नसङ्खयेयविषयप्रश्र एव कति, इति भाष्ये स्पष्ट त्त्वा दिति भाव । अथ षट्सज्ञाकार्य वक्ष्यन् षट्सज्ञोपयोगिनी सङ्खयासज्ञामाह । बहुगण ॥ बहुश्च, गणश्च, वतुश्च, डतिश्च, इति समाहारद्वन्द्व । एतत् सङ्खयासज्ञ स्यादित्यर्थ । फलितमाह । एते इति ॥ बह्वादय इत्यर्थ । बहुगणशब्दाविह त्रित्वादिपरार्धान्तसङ्खयाव्यापकधर्मविशष वाचिनौ गृह्यते । न तु वैपुल्यसङ्घवाचिनो । सङ्खयायतेऽनयेति अन्वर्थसज्ञाविज्ञानात् । वतु डती प्रत्ययौ । सज्ञाविधावपि इह तदन्तग्रहणम् । केवलयो प्रयोगानर्हत्वात् । वतुरिह 'यत्त देतेभ्य परिमाणे वतुप्’ इति तद्धितप्रत्ययो गृह्यते । न तु *तेन तुल्य क्रिया चेद्वति ’ इति वतिरपि । उकारानुबन्धातू । डतिरपि * किमस्सङ्खयापरिमाणे डति च' इति विहित तद्वित एव गृह्यते । वतुना साहचर्यात् । न तु भातेर्डवतुरिति विहित कृदपि । ननु ‘सङ्खयाया क्रियाभ्यावृतिगणने कृत्वसुच्' इत्यादिसङ्खयाप्रदेशेषु बह्वादीनामेव चतुर्णा ग्रहण स्यात् । न तु लोकप्रसिद्धसङ्खयावाचकानामपि । *कृत्रिमाकृत्रिमयो कृत्रिमे कार्यसम्प्रत्यय ’ इति न्यायात् । ततश्च पञ्चकृत्व इत्यादि न स्यादिति चेन्न । “सङ्खयाया अतिशदन्ताया कन्’ इत्यत्र तिश दन्तपर्युदासबलेन सङ्खयाप्रदेशेषु कृत्रिमाकृत्रिमन्यायाप्रवृत्तिज्ञापनात् । नहि विशतिविंशदादि शब्दाना कृत्रिमा सङ्खयासज्ञाऽस्ति । नचैव सति बहुगणग्रहणवैयर्थ्य शङ्कयम् । तयोर्नियत विषयपरिच्छेदकत्वाभावेन लोकसिद्धसङ्खयात्वाभावात् । अत एव भाष्ये “एतत्सूत्रमतिदेशार्थ यदयमसङ्खया सङ्खयेत्याह” इत्युक्त सङ्गच्छते इत्यास्ता तावत् । डति च ॥ डतीत्यविभक्तिको निर्देश । प्रत्ययत्वात्तदन्तग्रहणम्। पूर्वसूत्रात् सङ्खयेत्यनुवर्तते । ‘ध्णान्ता षट्’ इत्यतष्षडिति च । तदाह । डत्यन्तेति ॥ सङ्खयेति किम् । पति । अथ षट्सज्ञाकार्य लुकवक्ष्यन्नाह । प्रत्ययस्य लुक् ॥ ‘अदर्शन लोप' इत्यतोऽदर्शनमित्यनुवर्तते । प्रत्ययस्यादर्शन लुक्श्लुलुप्सज्ञक स्यादित्यर्थ