पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१४१
बालमनोरमा ।


२२७ । जराया जरसन्यतरस्याम्। (७-२-१०१)

जरा शब्दस्य “जरस्' वा स्याद्जादौ विभक्तौ । “ पदाङ्गाधिकारे तस्य च तदन्तस्य च' (प ३०) । अनेकाल्त्वात्सर्वादेशे प्राप्रे निर्दिश्यमान स्यादेशा भवन्ति' (प १३) । एकदेशविकृतस्यानन्यत्वात् जरशब्दस्य 'जरस्'। निर्जरसौ । निर्जरस । इनादीन्बाधित्वा परत्वाज्जरम्। निर्जरसा ।


एवं तृतीय इति ॥ डित्सूदाहार्य इति शेष । “त्रम्सम्प्रसारणञ्च' इति पूरणे तीयप्रत्यय । रेफस्य सम्प्रसारणम् ऋकार । ‘सम्प्रसारणाच्च' इति पूर्वरूपम् । ननु 'प्रकारवचने जातीयर्' इति पटुशब्दात् जातीयरेि पटुजातीयशब्द । तस्यापि तीयान्तत्वात् डित्सु सर्वनामत्वविकल्पस्या दित्यत आह । अर्थवदिति ॥ * अर्थवद्वहणे नानर्थकस्य’ इति परिभाषया अर्थवानेव तीयोऽत्र गृह्यते । जातीयरि तु समुदायस्यैवार्थवत्त्व न तु तदेकदेशस्येति भाव । निष्क्रान्तो जराया निर्जर । ‘निरादय क्रान्ताद्यये' इति समास । “गोस्त्रियो ' इति ह्रस्वत्वम् । निर्गता जरा यस्मा दिति बहुव्रीहिर्वा । अस्य निर्जरशब्दस्य विशेष दर्शयितुमाह । जराया ॥ 'अष्टन आ विभक्तौ' इत्यतो विभक्तावित्यनुवृत्तम् “अचि र ऋत ' इत्यतोऽनुवृत्तेन अचीत्यनेन विशेष्यते । “यस्मिन् विधि ' इति तदादिविधि । तदाह । जराशब्दस्येत्यादिना । ननु जराशब्दस्य विधीयमानो जरसादेश कय निर्जरशब्दस्य भवेदित्यत आह । पदेति ॥ पदाधिकारे अङ्गाधिकारे च यस्य यद्विहित तत् तस्य तदन्तस्य च भवतीत्यर्थ । जरसादेशश्चायमङ्गाधिकारस्थत्वात् जरा शब्दस्य तदन्तस्य च भवति । जरसगवित्यादौ तु व्यपदेशिवद्भावेन तदन्तत्व बोध्ध्यम । यद्यपि जराया इत्यस्य अङ्गविशेषणत्वादेव तदन्तविधिस्सिद्ध । तथापि येन विधिरित्यस्य प्रपञ्चभूतेय परिभाषेत्यदोष । अतएव “पदमङ्गञ्च विशेष्य विशेषणेन च तदन्तविधि ? इति प्रौढमनोरमाया मुक्तम् । ननु जराशव्दान्तस्य विधीयमानो जरसादेश निर्जरशब्दस्य कृत्स्रस्य स्यात् । अनेका ल्त्वादित्याक्षिप्य समाधत्त अनेकाल्त्वादिति । निर्दिश्यमानस्यादेशा भवन्तीति प्रत्यक्षनिर्दिश्यमानस्येत्यर्थ । अनया परिभाषया जराशब्दस्यैव जरम्। जराशब्द एव ह्यत्र स्थानी प्रत्यक्षनिर्दिष्ट । जराशब्दान्तस्य तु निर्देशरतदन्तविधिलभ्यत्वात् आनुमानिक इति भाव । इय च्च परिभाषा 'षष्ठी स्थानेयोगा' इति सूत्रसिद्धार्थकथनपरेति तत्रैव भाष्ये स्पष्टम् । ननु निर्जर शब्दस्य जराशब्दान्तत्वाभावात् कथमिह जरसादेश इत्यत आह । एकदेशेति ॥ 'छिन्नेऽपि पुच्छे श्वा चैव न चाश्वो नच गर्दभ ' इति न्यायादिति भाव । निर्जरसौ। निर्जरस इति ॥ प्रथमाद्वितीययो द्विवचने बहुवचने च रूपम् । अमि निर्जरसमित्युदाहार्यम् । ननु तृतीयैकवचने पञ्चम्यकवचने च, निर्जर आ, निर्जर अस्, इति स्थिते जरसादेशे निर्जरसिन निर्जरसादिति प्राप्तम् । तथा चतुर्थ्येकवचने षष्ठयेकवचने च, निर्जर ए, निर्जर अस्, इति स्थिते, यादेशे स्यादेशे च सति अजादिविभक्तयभावात् जरसादेशाभावे, निर्जराय निर्जरस्येति प्राप्तम् । तत्राह । इनादीनिति ॥ इन-य-आत्-स्य इत्यादेशान् नुटश्च परत्वात् बाधित्वा जरसादेश । ततश्च अदन्तत्वाभावात् इनादयो न भवन्तीत्यर्थ । निर्जरसेति ॥ तृतीयैकवचनम् । निर्जरसे