पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


निर्जरसै । निर्जरस । पक्षे हलादौ च रामवन् । वृत्तिकृता तु * पूर्वविप्रतिषेधे नेनातो कृतयो सन्निपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते “निर्जर सिन' “निर्जरसात्' इति रूपे । न तु “निर्जरसा' * निर्जरस ' इति केचित्' इत्युक्तम् । तथा भिसेि * निर्जरसै ' इति रूपान्तरमुक्तम् । तदनुसारिभिश्च षष्ठयेकवचने ‘निर्जरस्य' इत्येव रूपमिति स्वीकृतम् । एतच्च भाष्यविरुद्धम् ।


इति ॥ चतुर्थेकवचनम् । निर्जरसः इति ॥ पञ्चम्येकवचने षष्ठयेकवचने च रूपम् । निर्जरसो निर्जरसा निर्जरसीत्यप्युदाहार्यम् । पक्ष इति ॥ जरसादेशाभावपक्ष इत्यर्थ । हलादौ चेति ॥ भिस ऐसादेशे निर्जरैरित्येव रूपम् । न तु जरसादशे निर्जरसैरिति । अदन्तमङ्गमाश्रित्य प्रवृत्तस्य ऐसस्सन्निपातपरिभाषया तद्विघातकजरसादेशनिमित्तत्वायोगात्। अथ वृत्तिकृदुत्प्रेक्षित मतान्तर दूषयितुम् अनुवदति । वृत्तिकृता त्वित्यादिना ॥ पूर्वविप्रति षेधेनत्यादि केचिदित्यन्तो वृत्तिग्रन्थ । वृत्तिकृता तु इनातो कृतयो जरासि कृते निर्जरसिन निर्जरसादिति रूप, नतु निर्जरसा निर्जरस इति केचिदित्युक्तमित्यन्वय । ननु इनादेशमादादे शञ्च परत्वात् बाधित्वा जरसि कृते, अदन्तत्वाभावात् कथमिनातौ स्यातामित्यत आह । पूर्व विप्रतिषेधेनेति ॥ विप्रतिषेधे पूर्वस्य प्रवृत्तिर्यत्र बोद्यते तत् पूर्वविप्रतिषेध, ‘विप्रतिषेधे परङ्कार्यम्’ इति सूत्र तेनेत्यर्थ । तत्र परशब्दस्येष्टवाचित्वमाश्रित्य विप्रतिषेधे क्वचित् पूर्वस्य कार्यस्य प्रवृत्त्यभ्युपगमेनेति यावत् । ननु इनातो कृतयो कथ जरसादेश । सन्निपातपरिभा षाविरोधादित्यत आह । सन्निपातपरिभाषाया अनित्यत्वमाश्रित्येति । तथेति ॥ भिस ऐसादेशे जरसादेशाभावपक्षे निर्जरैरिति रूपम् । सन्निपातपरिभाषाया अनित्यत्वात् । जरासि कृते तु निर्जरसैरिति रूपान्तरमुक्तमित्यर्थ । तदनुसारीति । निर्जरसिनेत्यादि रूप यैरुक्तन्तदनुसारिभिरित्यर्थ । निर्जरस्येत्येवेति ॥ पूर्वविप्रतिषेधेन स्यादेशे कृते अजा दिविभक्त्यभावान्न जरस्। इनातो पूर्वविप्रतिषेधे आश्रिते राति एकसूत्रोपात्तत्व.त् स्यादेशविषये ऽपि पूर्वविप्रतिषेध आश्रयितुमुचित । अत निर्जरस्येत्येकमेव रूप, नतु निर्जरस इत्यपीति भाव । एतच्चेति ॥ वृत्तिकृदुत्प्रेक्षित केषाञ्चिन्मत तदनुसारिमतश्चेत्यर्थ । भाष्यविरुद्धमिति ॥ टाडसिडसामिनात्स्या ' इत्यत्र नादेश एव विधेय । इकारोच्चारणम्मास्तु । तथा अदादेश एव विधेय, नतु दीर्घ आदिति । रामेणेत्यत्र एकारस्तु योगविभागात् भवति । तथाहि 'बहुवचने झल्येत्' *ओसिच' ' आडेि चाप ' 'सम्बुद्धौ च' इति सूत्रकम । तत्र आडीति योगविभाग क्रियते । अत एकारस्यात् आडि । रामेण । आपस्सम्बुद्धौ चेत्यन्यो योग । एकारस्स्यात् सम्बुद्धौ आङि ओसेि च । हे रमे रमया रमयो । डसेरदादेशे अकारोच्चारणसामर्थ्यात् ‘अतो गुणे' इति न पररूपमित्यादि टाडासिडसामिति सूत्रे भाष्ये स्थितम् । निर्जरसिन निर्जरसादिति रूप सत्त्वे एतद्भाष्यासङ्गति स्पष्टैव। अत्र इकारस्य आकारस्य च श्रवणाय इनादेशे इकारोच्चारणावश्य कत्वात् । किञ्च गोनर्दीयस्त्वाह-अतिजरैरित्येव भवितव्य सन्निपातपरिभाषया इति 'जराया जरसन्यतरस्याम्' इति सूत्रे भाष्ये स्थितम् । निर्जरसैरिति रूपाभ्युपगमे एतदसङ्गतिस्पष्टेव ।