पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता

२०६ । वाऽवसाने । (८-४-५६)

अवसाने झलां चरो वा स्युः । रामात्-रामाद् । द्वित्वे रूपचतुष्टयम् । रामाभ्याम् । रामेभ्य । रामस्य । सस्य द्वित्वपक्षे “खरि च' (सू १२१) इति चर्त्वेऽयान्तरतस्यात्स एव । न तु तकार ! अल्पप्राणतया प्रयत्रभेदात्। अत एव “ स सि-' (सू २३४२) इति तादेश आरभ्यते ।

२०७ । ओसि च । (७-३-१०४)

ओसि परे अतोऽङ्गस्यैकार स्यात् । रामयो ।


तेन “हलेि सर्वेषाम्' इति निर्देशात् सर्वशब्दे एत्वसिद्धावपि विश्वेषामित्यादावप्येत्व भवति । पचध्वमिति ॥ ध्वमेो झलादिबहुवचनत्वेऽपि सुप्त्वाभावान्न तस्मिन् परत एत्वमित्यर्थ । नच “बहुवचने झलीक’ इत्येवास्तु । कित्त्वादन्तावयवे आद्गुणे च रामेभ्य इत्यादिसिद्धेरिति वाच्यम् । एव सति ओसि चेत्युत्तरसूत्रेऽपि इगागमविधौ ज्ञानयोरित्यत्र इकोऽचि विभक्ताविति नुमापत्ते । अथ पञ्चमीविभक्ति । तत्र उपदेशेऽजनुनासिक इत् इति डसे इकार इत् । तस्य लोप । डकारस्तु लशक्केिति इत् । तस्य लोप । तदुभयोच्चारणन्तु डसिडयो 'घेर्डिति' इत्याद्यर्थम् । टाडसिडसाम्’ इति आत् सवर्णदीर्घ । जश्त्वमिति ॥ ‘झला जशोऽन्त' इति नित्यतया जश्त्व प्राप्तम् । तदपवादश्चर्त्वविकत्प आरभ्यत इत्यर्थ । चाऽवसाने ॥ ‘झला जश्झशि’ इत्यतो झला मिति * अभ्यासे चर्च' इत्यतश्चरिति चानुवर्तते । तदाह । अवसान इत्यादिना । द्वित्वे रूपेति ॥ तकारदकारयोरनचि चेति द्वित्वे तदभावे च रूपचतुष्टयमित्यर्थ । तत्र चर्त्व पक्षे द्वितकारमेकतकारञ्च रूपम् । जश्त्वपक्षे द्विदकारमेकदकारञ्च । रामाभ्याम् , रामेभ्य इति चतुर्थीवत् प्रक्रिया सुगमेति भाव । अथ षष्ठीविभक्ति । डसो डकारस्य लशक्वतद्धित इति इत्त्व लोप । डकारोच्चारणन्तु डिति हूस्वश्चेत्यर्थम् । टा डसि डसामिति स्यादेश सिद्धवत्कृत्याह । रामस्येति ॥ नन्विह सकारस्यानचिचेति द्वित्वे पूर्वेसकारस्य खरि चेति चर्त्वेन दन्तस्थानतो ऽन्तरतमे तकारे सति रामत्स्येति स्यादित्यत आह । सस्य द्वित्वेति । स एवेति ॥ सकार एवेत्यर्थ । एवकारव्यावर्त्यमाह । नतु तकार इति । ननु दन्तस्थानत श्वासाघोषविवारा त्मकबाह्यप्रयत्न्नतश्चान्तर्यन्तकारेऽप्यविशिष्टमित्यत आह । अल्पप्राणतयेति ॥ सकारस्स्थानी महाप्राण' ८ ' तकारस्तु अल्पप्राण । अतो बाह्यप्रयत्न्नभेदात् तकारो न भवति । इदमुपलक्षणम् । आभ्यन्तरप्रयत्न्नभेदादपि सकारस्य तकारो न भवतीति द्रष्टव्यम् । ‘वस निवासे' इत्यादि धातो र्वत्स्यतीत्यादौ सकारस्य सकारे परे तकारो विधीयते । यदि तु तत्र खरि चेति सकारस्य तका रस्यात्तर्हि तद्विधानमनर्थक स्यादित्यर्थ । 'राम ओस्' इति स्थिते वृद्धौ प्राप्ताया । ओसिच । अतो दीर्घ यञीत्यतोऽत इत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । बहुवचने झल्येदित्यत एदित्यनु वर्तते । तदाह । ओसि पर इति । अतोऽङ्गस्येति ॥ अदन्ताङ्गस्येत्यर्थ । 'रामे-ओस् । इति स्थिते अयादेश, रुत्वविसर्गौ च, सिद्धवत्कृत्याह । रामयोरिति ॥ ‘राम-आम्' इति