पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७३५
वैदिकप्रकरणम्

येषा तेः खतवद्रि । “समुपद्रिरजायथा ' । “ मिथुनेऽसि ' । “वसे: किच ? इत्यसिप्रत्यय इति हरदत्तः । पञ्चपादीरीत्या तु 'उप किन्' इति प्राग्व्याख्यातम् । “न कवतेर्यडि (सू २६४१) । ३५९५ । कृपेश्छन्दसि (७-१-६४) । यडयभ्यासस्य चुत्व न । करीकृष्यत । ३५९६ । दाधर्तिदर्धर्तिदर्धर्षिबोभूतुततिक्तऽलप्यपनीफणत्संसनिघ्यदत्करिक्रत्कनिक्रदद्ररिभ्रद्द विध्वतोदविद्युतत्तरित्रतसरीम्सृपतवरीवृजन्मज्यागनीगन्तीति च (७-४-६५) । एतेऽष्टादश निपात्यन्ते । आद्यास्त्रयो धृडो धारयतेर्वा । भवतेर्यइलुगन्तस्य गुणाभाव. । तेन भासाया गुणो लभ्यते । तिजेयैड्लुगन्तात्तङ् । इयतेंलैटि हलादि शेषापवादो रेफस्य लन्वमित्वाभावश्च निपात्यते । “ अलयुिष्म खजकृत्पुरन्दर ’ । सिपा निर्देशो न तन्त्रम् । “अलर्ति दक्ष उत' । फणतेराड्पूर्वस्य यड्लुगन्तस्य शतर्यभ्यासस्य नीगागमो निपात्यते । “अन्वापनीफणत्' । स्यन्दः सपूर्वस्य यड्लुकि शतर्यभ्यासस्य निक । धातुसकारस्य षत्वम् । करोतेयैडलुगन्तस्याः भ्यासस्य चुत्वाभाव । ‘करिक्रत्' । क्रन्दर्लडि च्लेरड् द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्र । “कनिक्रदज्जनुष.५’ । अक्रन्ददित्यर्थः । विभर्तेरभ्यासस्य जश्त्वाभावः । * वेि यो भरिभ्रदोषधीपु' । ध्वरतेर्यड्लुगन्तस्य शतर्यभ्यासस्य विगागमो धातोत्रैकारलोपश्च । दावध्वता रमय सूयस्य ' । द्यतेयं डुलुगन्तस्य शतरि अभ्यासरय सप्रसारणाभावोऽत्त्व विगागमश्च । “दविद्यतद्दीद्यच्छाशुचान ' । तरतेः शतरि श्रावभ्यासस्य रिगागम । “सहाज तरित्रत:’ सृपे. शतरि श्लैौ द्वितीयैकवचने रीगागमोऽभ्यासस्य । वृजेः शतरि श्लावभ्यासस्य रीक् । मृजेलैिटि णलभ्यासस्य रुक धातोश्च युक । गमेराड्पूर्वस्य लटि श्लावभ्यासस्य चुत्वाभावो नीगागमश्च । ‘वक्ष्यन्ती वेदा गनीगन्ति कर्णम्' ॥ ३५९७ । ससूवेति निगमे (७-४-७४) । सूतेर्लिटि परस्मैपद बुगागमोऽभ्यासस्य चात्व निपात्यते । 'गृष्टि ससूव स्थविरम्' । सुषुब इति भाषायाम् ॥ ३५९८ । बहुल छन्दसि (७-४-७८ ) । अभ्यासस्यकारः स्याच्छन्दसि । पूर्णा विवष्टि । विशेरेतदृपम् ।

इति सप्तमोऽध्यायः ।

३५९९ । प्रसमुपेोदः पादपूरणे (८-१-६) । एषा द्वे स्तः पादपूरणे । 'प्राय ममिः' । 'ससमिद्युवसे' । 'उपाप म परामृश ' । * किं नोदु हर्षसे ' ॥ ३६०० । छन्दसीर (८-२-१५) । इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । 'हरिवत हर्यश्चाय' । गीर्वान् ॥ ३६०१ । अनो नुट् (८-२-१६) । अन्नन्तान्मतोर्नुट् स्यात् । “ अक्षण्वतः कर्ण वन्त.' । “अस्थन्वन्त यदनस्था बिभर्ति ' ॥ ३६०२ । नाद्धस्य (८-२-१७) । नान्तात्परस्य घस्य नुट् । सूपथिन्तर ' । ‘भूरिदान्वसुतुङ्काच्य' (वा ४७९६) । ‘भूरिदावत्तरो जन ' । ईद्रथिन.' (वा ४७९५ । “रथीतर ’ । रथात्तम रथानाम् ’ ॥ ३६०३ । नसत्तनिषत्तानुत्तप्र तूर्तसूर्तगूर्तानि च्छन्दसि (८-२-६१) । सदेर्नञ्पूर्वान्निपूर्वाञ्च निष्ठाया नत्वाभावो निपात्यते । नसत्तमञ्जसा’ ‘निषत्तमस्य चरत.’ । असन्न निषण्णमिति प्राप्ते । उन्दर्नञ्पूर्वस्यानुत्तम् । प्रतूर्तमिति त्वरतः । तुर्वीत्यस्य वा। सूर्तमिति ‘सृ’ इत्यस्य । गूर्तमिति 'गूरी' इत्यस्य ॥ ३६०४ । अन्नरूधरवरित्युभयथा छन्दसि (८-२-७०) । रुवाँ रेफो वा । अन्न एव-अन्नरेव । ऊध एव-ऊधरेव । अव एव-अवरव ॥ ३६०५ । भुवश्च महाव्याहृतेः । (८-२-७१) । भुव