पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
७०९
बालमनोरमा

नमति शिवम् । स्मृत्वास्मृत्वा । पायंपायम् । भोजभोजम् । श्रावंश्रावम् । चिण्णमुलो:-' (सू २७६२) इति णमुल्परे णौ वा दीर्घः । गामंगामम् । गमंगमम् । 'विभाषा चिवण्णमुलो: (सू २७६५) इति नुम्वा । लम्भंलम्भम् ॥लाभलाभम्। व्यवास्थतावभाषयापस्पृष्टस्य नित्य नुम् । प्रलम्भप्रलम्भम् । 'जाम्रोऽविचिण्णल्-' (सू २४८०) इति गुण । जागरंजागरम् । ण्यन्तस्याप्यवम् ।

३३४४ । न यद्यनाकाङ्गे । (३-४-२३)

उपपदे पूर्वकाले यत्प्रामं तन्न, यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपर नाकाङ्कति चेत् । यद्यं भुङ्गे ततः पठति । इह क्त्वाणमुलें न । “ अनाकाङ्के' किम् । यद्यं भुक्त्वा व्रजति ततोऽधीते ।

३३४५ । विभाषाऽग्रेप्रथमपूर्वेषु । (३-४-२४)

आभीक्ष्ण्य इति नानुवर्तते । एपूपपदेषु समानकर्तृकयोः पूर्वकाले


पक्षेऽपि काविधो वाऽसरूपवचनस्य वाऽसरूपसूत्रभाष्ये प्रपञ्चितत्वात् । तथाप “विभाषाग्रे प्रथम' इति सूत्रे उभयोर्विधानाय चकारः । तत्र हि अग्रेभोज व्रजति देवदत्त’ अग्रे भुक्का इत्यादौ देवदत्तकर्तृकभोजन यज्ञदत्तादिकर्तृकभोजनापेक्षया पूर्वकालत्वमग्रादिशब्देन बोध्यते न तु व्रजन्नादाक्रयापक्षया पूवकालत्वम् । ततश्व “समानकतृकया ”' इति काप्रत्ययस्य तत्र न नापि 'विभाषाग्रे' इत्यनेन आभीक्ष्ण्ये तत्राप्राप्तविधिरिति युज्यते पूर्वविप्रतिषेधेन “आभीक्ष्ण्ये णमुलू च' इत्यस्यैव प्रवृत्तेरिष्टत्वादिति शब्देन्दुशेखरे विस्तरः । द्वित्वमिति ॥ 'नित्यवीप्सयो ' इत्यनेनेति शेष । स्मृत्वास्मृत्वेति ॥ नमति शिवम् इत्यनुषज्यत । पायपायामात ॥ “आतेो युक् चिण्कृतो ' इति युक् । वा दीर्घ इति ॥ गमेण्र्यन्ताण्णमुलि 'मिता हस्व.’ इति हस्वे कृते 'चिवण्णमुलो.’ इति दीर्घविकल्प इत्यर्थ । व्यवस्थितेति ॥ व्याख्यानादिति भावः । उपस्पृष्टस्येति ॥ उपसर्गपूर्वस्येत्यर्थः । जागृ धातोर्णमुलि वृद्धिमाशङ्कय आह । जाग्र इति ॥ ण्यन्तस्याप्येवमिति ॥ जागृधातोर्णी वृद्धि बाधित्वा “जाम्रोऽविचिण्णलूडित्सु' इति गुणे णिलोपे जागरमित्येव रूपमिति भावः । न यद्यनाकाङ्गे । यत्प्राप्तमिति । विका णमुल् चत्यर्थः । यत्रेति । यस्मिन्वाक्ये पूर्वोत्तरकालिकक्रियापदे स्त तद्वाक्य वाक्यान्तर नाकाङ्कति चेदित्यर्थ । पूर्वोत्तरकालिकक्रिया पदद्वययुक्त वाक्य वाक्यान्तर नाकाङ्कति चेत् इति यावत् । यदद्यामात । यदिल्यव्ययम् । यदायं भुङ्के ततः परं पठतीत्यर्थ । इदमेक वाक्य भुजिपठिक्रियापदद्वययुक्त न वाक्यान्तरमा काङ्कतीति भाव । यद्यं भुक्त्वा व्रजतीति । भुजित्रजिक्रियापदद्वययुक्तमिद वाक्यम् ततः अधीत इति वाक्यान्तरमाकाङ्कति नात्राय निषेध इति भाव. । विभाषाग्रे ॥ अप्रे प्रथम, पूर्व, एषा द्वन्द्वः । अग्रे इत्यव्ययम् । एदन्तं वा निपातनात् । नानुवर्तते इति ।