पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६८७
बालमनोरमा

३२७४ । ऊतियूतिजूतिसातिहेतिकीर्तयश्च । (३-३-९७)

अवते: “ज्वरन्वर-' (सू २६५४) इत्यूठ् । ऊतिः । स्वराथै वचनम् उदात्त इति हि वर्तते यूतिः । जूति अनयोदीर्घत्वं च निपात्यते । स्यते सातिः । “द्यतिख्यति-' (सू ३०७४) इतीत्वे प्राझे इह इत्वाभावो निपात्यते सनोतेर्वा *जनसन-' (सू १५०४) इत्यात्वे कृते स्वरार्थ निपातनम् । हन्ते र्हिनोतेर्वा हेतिः । कीर्ति

३२७५ । त्रजयजोभावे क्यप् । (३-३-९८)

त्रज्या । इज्या

३२७६ । संज्ञायां समजनिषदुनिपतमनविदषुञ्शीङ्भृमिणः । (३-३-९९)


इतेि वक्ष्यमाणस्य, पचेतु 'षिद्रिददादिभ्य इत वाहतस्याङ्प्रत्ययस्यापवाद इत्यथः प्रास्थातारत्याद द्यतिस्यतिमास्थाम्' इति इत्वम्। ‘घुमास्थागापा' इति च इंत्वम् । कथ मिति ॥ * स्थागापा' इति क्तिना “आतश्चोपसर्गे' इति वक्ष्यमाणस्य अडो बाधादिति भाव समाधत्त । व्यवस्थायामा ऊतियूति । एते त्रिया क्तिन्नन्ता निपात्यन्ते इत्यर्थ कारवकारयोरित्यर्थ ननु “त्रियां क्तिन्’ इयेव सिद्धे किमर्थमिदमूतिग्रहण स्वरार्थमिति ॥ कः स्वर इत्यत आह । उदात्त इतीति ॥ “मन्त्रे वृषेषपचमनविदभूवीरा उदात्त' इति पूवसूत्रस्थमुदात्तप्रहणमकवचनान्त तया विपरिणतमिहानुवर्तते इत्यर्थ अन्यथा जिणत्यादि र्नित्यमिति प्रकृतेरुदात्तत्व स्यादित्यर्थः । अनयोरिति ॥ युधातोर्जुधातोश्चेत्यर्थ षोऽन्तकर्मणि' इत्यस्मात् क्तिनि सातिरिति रूपमित्यर्थे आदेचः’ इत्यात्त्वम् । तत्र द्यतिस्यतिमास्थामिति किति' इति इत्त्वमाशङ्कय आह इह इत्वाभाव इति सनधातोर्वा सातीति निपातनमित्याह सनोतेर्वेति ॥ सनेर्वा क्तिनि “जनसन' इत्यात्वे कृते सातीति निपातनमित्यर्थः । अत्र “द्यतिस्यति' इतीत्वस्याप्रसत्तेस्तदभावो न निपात्यते इति लाघवमिति भाव ननु सनोतेस्त्रियां क्तिनि सातीति रूपसिद्धेः किमर्थमिह सातीति निपातनमित्यत आह । स्वरार्थमिति मन्त्र ऋष इात पूवसूत्रात् उदात्तप्रहृणानुववृत्त क्तिन उदात्तत्व सिध्यति । अन्यथा प्रकृतेरुदात्तत्व स्यादित्यर्थः । हन्तेरिति ॥ हनः क्तिनि नकारस्य निपातनादित्वे आदुणे हेतिरिति रूपम् । हिनोतेरिति ॥ हिधातो क्तिनि तु क्डिति च' इति निषेध बाधित्वा निपातनात् गुणे रूपमित्यर्थः । कीर्तिरिति ॥ 'कृत सशब्दने' । स्वार्थिकण्यन्तात् “ण्यासश्रन्थो युच्’ इति युच बाधित्वा क्तिन्निपात्यते । उदात्तश्च पञ्चम्यर्थे षष्ठी स्रयामित्येव । व्रज्येति व्रजी वर्जने' क्यप् व्रजयजो:’ इति पाठे 'व्रज गतौ' इत्यस्मात् क्यप् व्रज्या । इज्येति ॥ “वविस्वपि' इति सम्प्रसारणम् । संज्ञायां समजनिषद् ।। समज, निषद, निपत, मन, विद, घुञ्