पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८६
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

दिकम् । क्तान्ताद्धात्वर्थे णिचि अच इ:’ इति वा समाधेयम् । “श्रुयजीषि स्तुभ्यः करणे' (वा २२११) । श्रूयतेऽनया श्रुतिः । यजेरिषेश्च इष्टिः । स्तुति ऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः (वा ४८२६) । तेन नत्वम् । कीर्णिः । गीर्णि लनिः । धूनिः । यूनि (सू ३०७३) इति योगविभागात्क्तिनि ति च' (सू ३०३७) । चूर्तिः । फुल्ति चायतेः क्तिनि चिभावो वाच्य:’ (वा ४४१८) । अपचिति संपदादिभ्यः किम्’ (वा २२३३) । संपत् । विपत् । “क्तिन्नपीष्यते' । संपत्तिः । विपत्ति क्तिन्स्याद्डोऽपवाद पक्तिः । कथम् अवस्था

३२७३ । स्थागापापचो भावे । (३-३-९५)

प्रस्थिति: । उपस्थिति: । संगीतिः । संपीति व्यवस्थायाम्' इति ज्ञापकात्


निष्ठायामेव प्रवृत्तेरिति भाव । कथञ्चित्समाधत्त । क्तान्तादिति ॥ स्फाय. क्तप्रत्यये स्फीभावे स्फीतशब्दः स्फीतस्याख्यान क्रिया वा स्फीति 'तत्करोति तदाचष्टे' इति णिच् अछेोप अचव इ.' इति भाव इप्रत्यय स्फीति कामयते इति स्फीतिकाम इति वा कथञ्चित्समा धेयमिति भाव वार्तिकम् । एभ्यश्चतुभ्र्य करणे स्रिया क्तिन्नित्यर्थे श्रुधातो तुधातोश्च “एरच्' इति “ओरप्' इति च प्राप्त यजीष्योस्तु “हलश्च इति घनि च प्राप्त वचनम् । भावे कर्तृव्यतिरिक्तकारके च सर्वत्र प्राप्त करणग्रहणम् यज ' वाचस्वाप' इति सम्प्रसारणम् इत । ऋकारान्ताल्वाद भ्यश्च पर इत्यर्थे । तेनेति । निष्ठावद्वचनेनेत्यर्थ. । नत्वमिति रदाभ्यां निष्ठातः’ इति नत्वस्य प्रकृतत्वादिति भावः । कीर्णिरिति कृधातोः क्तिनि इत्वे रपरत्वे “हलि च' इति दीर्घ तकारस्य नत्वम्, णत्वम् । एव गृधातो गीर्णेि । ल्वादिभ्य उदाहरति । लूनिरित्यादि ॥ अथ प्रह्मन्निरित्यत्र उपधाहस्व साधयति । हृाद इतीति ह्यादो निष्ठायाम्' इत्युपधाहस्वविधौ ह्याद् इति योगविभागात् अनिष्ठायामपि कचिद्रस्व इति भावः । भाष्ये तु नैतदृष्टम् । अथ चरे. फलेश्च क्तिनि अकारस्य उत्व स्मारयति तचवात चरफलोश्च, उत्परस्यातः, इत्युत्तरमिद सूत्रम् । तादौ प्रत्यये परे चरफलोरत उकार स्यादिति व्याख्यातं यड्लुक्प्रकरणे । चूर्तिरिति चरेः क्तिनि अकारस्य उत्वे 'हलि च' इति दीर्घ. । फुल्तिरिति फले क्तिनि उत्वे रूपम् । रेफवान्तत्वाभावान्न दीर्घ । उभयत्रापि तितुत्र' इति नेट् वार्तिकम् । भावे अकर्तरि च कारके स्त्रियाम् इति शेष ननु अत्रियामिति निषेधेन वाऽसरूपविधेरभावात् पिाऽनेन क्तिनो बाधात् सम्पत्तिरित्यादि कथमित्यत आह क्तिन्नपीष्यते इति कृत्यल्युटा वहुलम् इति बहुलग्रहणेन सिद्धमित्याहु । भाष्ये तु नैतदृश्यते । स्थागापा ॥ क्तिन् स्यादिति किप् तु अखरितत्वान्नानुवर्तते इति भाव अड इत स्थादभ्यास्त्रभ्य