पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौमुद्युत्तरार्धगतसूत्रसूचिका ७८७ पार्श्वम् पार्श्वम् २१९७ तुह्योस्तातड्डाशि० (७-१-३५) १८ | ३१७२ दाशगोन्नौ सप्र० (३-४ ७३) ६६३ ३३८५ तूष्णीमि भुवः (३-४-६३) ७१९ | ३६२९ दाश्वान्साह्वान्मी० (६-१-१२) ७३७ २५४५ तृणह इम् (७-३ ९२) २७० | ३८३७ दिक्छब्दा ग्राम०(६-२-१०३) ७५५ ३७८२ तृतीया कर्मणि (६-२-४८) ७५२ | २५०५ दिवादिभ्यः श्यन् (३-१-६९) २३२ ३३९४ तृतीया च हो० (२-३-३) ७२१ || २९३५ दिवाविभानिशा० (३-२-२१) ५१० ३११५ तृन् (३-२-१३५) ५६० || ३७२७ दिवो ३शल (६-१-१८३) ३३२६ तृषिमृपिकृषे.० (१-२-२५) ७०३ | ३०२८ दिवोऽविजिगीषा० (८-२-४९)५३६ २३०१ तृफलभजत्रपश्च (६-४-१२२) ८२ | ३७६५ दिष्टिवितस्त्योश्च (६-२-३१) ७५० २२३० त प्राग्धातोः (१-४-८० ) ३१ | २५०७ दीडेो युडवि० (६-४-६३) २३४ ३१०६ तौ सत् (३-२-१२७) ५५८ || २१९० दीधीवेवीटाम् (१-१-६) १६ ३७०४ त्यागरागहास० (६-१-२१६) ७४२ | २३२८ दीपजनबुध० (३-१ ६१) ३१२० त्रसिगृधिधृषि० (३-२-१४०) ५६१ || २४५६ दीर्घ इण किति (७-४-६९) १९७ ३८१६ दीर्घकाशतुष०(६-२-८२) ७५४ ३४९७ थट् च च्छन्दसि (५-२५०) ७२८ | ३४४८ दीर्घजिह्वी चव० (४-१-५९) ७२५ २२६१ थलि च सेटि (६-४-१२१) ५० | ३६३१ दीर्घदटि समानपादे (८ ३-९) ७३७ ३७३२ थालि च सटी० (६-१-१९६) ७४८ | २६३२ दीधेऽकित’ (७-४-८३) ३४३ ३८७८ थाथघञ्क्ताज० (६-२-१४४) ७५८ | २३१८ दीर्घ लघो’ (७-४-९४) २२३६ थास. से (३-४-८०) ३३ || २९०४ दुन्योरनुपसर्गे (३-१ १४२) ५०२ ३५०० था हेतौ च० (५-३-२६) ७२८ |३५८९ दुरस्युर्दविण० (७४-३६) ७३४ २९७९ दुहः कब्घश्च (३-२-७०) ५२२ २३९६ दशसञ्जस्वञ्जां शपि(६-४-२५) १६० | २७६९ दुहश्च (३-१ ६३) २९०१ ददातिदधात्यो० (३-१-१३९) ५०१ || ३४६६ दूतस्य भागकर्मणी(४-४ १२०)७२६ २५०१ दधस्तथोश्च (८-२-३८) २२ ६ || ३५७७ दृक्स्व वः स्वव० (७-१ ८३) ७३३ ३०७६ दधातेर्हिः (७-४-४२) ५४९ | ३०६० दृढः स्थूलबलयोः (७-२-२०) ५४५ २६२१ दम्भ इच (७-४-५६) ३३२ | ३००४ दृशेः कनिप् (३-२-९४) ५३० २३८८ दयतेर्दिगि लिटि (७-४-९) १५५ | ३४३८ दृशे विख्ये व (३-४-११) ७२५ २३२४ दयायासश्च (३-१-३७) ९६ || ३८७५ देवताद्वन्द्वे च (६-२-१४१) ७५८ २४६८ दश्च (८-२-७५ ) २०६|| ३६६७ देवब्रह्मणोरनुदात्त' (१-२-३८) ७४० ३०७९ दस्ति (६-३-१२४) ५५१ | ३५९१ देवसुन्नयोर्यजुषि० (७४ ३८) ७३४ २७२८ दाणश्च सा चे० (१-३-५५) ४१३ | ३१२७ देविकुशोश्चोपसर्गे (३-२-१४७)५६३ ३५९६ दाधर्तिदर्धर्ति० (७-४-६५) ७३५ | ३०७७ दो दद्धोः ( ७-४-४६) २३७३ दाधा ध्वदाप् (१-१-२०) १४२| २६०४ दोषो णौ (६-४-९०) ३१३९ दाधेट्सशदस० (३-२-१५९) ५६६ |३०७४ द्यतिस्यतिमास्था० (७४४०) ५४९ ३१६२ दात्रीशसयुज० (३-२-१८२)५७२ | २३४४ द्युतिस्वाप्योः सप्र०(७-४६७) ११३ ३७३९ दायाद्य दायादे (६-२-५) ७४८ || २३४५ युञ्चो लुडि (१ ३-९१) ११३ ७४७ ४४८