पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८६ कौमुद्युत्तरार्धगतसूत्रसूचिकाः । पार्श्वम् सूत्रम् पार्श्वम् २५६४ णिचश्च (१-३-७४) २८४ || ३६२७ तयोय्वविाचि स०(८-२-१०८) ७३७ ३८१३ णिनि (६-२-७९) ७५४ |३७८५ तवै चान्तश्च० (६-२-५१) ७५२ २३१२ णिश्रिद्रुधुभ्यः० (३-१-४८) ८९ || २८३४ तव्यत्तव्यानीयरः (३-१-९६) ४७६ २७३८ णेरणौ यत्कर्म० (१-३-६७) ४१६ |२१९९ तस्थस्थमिपां० (३-४-१०१) १९ ३०६६ णेरध्ययने वृत्तम् (७-२-२६) ५४७| २२८८ तस्मान्नुड् द्विहल: (७-४७१) ६२ २३१३ णेरनिटि (६-४-५१) ८९ | ३५६६ तस्य तात् (७-१-४४) ७३२ २८३६ णेर्विभाषा (८-४-३०) ४७७ || ३१०९ ताच्छील्यवयो० (३-२-१२९) ५५९ ३११७ णेश्छन्दसि (३-२-१३७) ५६० | ३७८४ तादौ च निति० (६-२-५०) ७५२ २२८६ णेो नः (६-१-६५) ६१ |२१६१ तान्येकवचनद्वि० (१-४-१०२) ६ २६०७ णौ गमिरबोधने (२-४-४६) ३२४ |३१७४ ताभ्यामन्यत्रोणादय'(३-४-७५)६६४ २३१४ णौ चवडयुपधाया० (७-४-१) ९० || २१९१ तासस्योलॉप. (७-४-५०) १६ २५७९ णौ च सश्चडोः (६-१-३१) ३१३ |२३५२ तासि च क्लप (७-२-६०) ११८ २६०१ णौ च संश्चडोः (२-४-५१) ३२२ | ३७३० तास्यनुदात्तेन्डि० (६-१-१८६)७४८ २८८१ ण्य आवश्यके (७-३-६५) तिडस्रीणि० (१-४-१०१) ३२८४ ण्यासश्रन्थो युञ् (३-३-१०७) ६९१ |३९७८ तिडि चोदात्तवति (८-१-७१) ७६६ २९०९ प्युट् च (३-१-१४७) ५०३ |३९३४ तिडो गोत्रादीनि० (८-१-२७) ७६३ २८९५ ण्वुल्तृचौ (३-१-१३३) ४९५ ||३९३५ तिड्डतिड (८१-२८) ७६३ २१६६ तिङ्शित्सार्वे० (३-४-११३) २१५६ (१-४-१००) ४ |३०३७ ति च (७४-८९) ५३८ ३७३६ तत्पुरुषे तुल्यार्थ० (६-२-२) ७४८ |३१६३ तितुत्रतथसि० (७-२-९) ५७२ ३८५७ तत्पुरुषे शालाया०(६-२-१२३)७५७ | ३७२९ तित्स्वरितम् (६-१-१८५) ७४८ २५७५ तत्प्रयोजको हेतुश्च (१-४-५५) ३११ |२१५४ तिप्तस्झिसिप्थ० (३-४-७८ ) ४ ३७११ तद्धितस्य (६-१-१६४) ७४६ || २४८४ तप्यन्नस्त' (८-२-७३ ) २१५ ३४७१ तद्वानासामुप० (४-४-१२५) ७२६ ||३३८२ तिर्यच्यपवर्गे (३-४-६०) २४६६ तनादिकृञ्भ्य उः (३-१-७९) २०५ |२५८८ तिष्ठतेरित् (७-४-५) ३१८ २५४७ तनादिभ्यस्तथासोः ४-) २७२ | ३७१३ तिसृभ्येो (२-७९जसः (६-१-१६६) ७४६ ३५४९ तनिपत्योश्छन्दसि (६-४-९९) ७३१ | २३४० त ीषसहलुभ० (७२-४८) ११० २३३९ तनूकरणे तक्षः (३-१-७६) १०८ |३४६१ तुग्राद्धन् (४-४-११५) ७२६ २७५९ तनोतेर्यकि (६-४-४४ ४३४| ३५०९ तुजादीनां दीर्घ० (६-१-७) ७२८ २६२२ तनोतेर्विभाषा (६-४-१७) ३३४ | २५३४ तुदादिभ्यः श: (३-१-७७) २५५ २७७१ तपस्तपःकर्मकखैव (३-१-८८) ४५० || २९१९ तुन्दशोकयोः० (३-२-५) ५०७ २७६० तपोऽनुतापे च (३-१-६५) ४३४ |३९४६ तुपश्यपश्यताहै० (८-१-३९) ७६३ ३५६७ तप्तनप्तनथनाश्च (७-१-४५) ७३२ | ३४३६ तुमर्थे सेनसेऽ० (३-४-९) ७२५ २८३३ तयोरेव कृल्यक्त० (३-४-७० ) ४७६ | ३१७५ तुमुन्ण्वुलौ क्रिया०(३-३-१०) ६६४ ३४९९ तयोर्दाहिँलौ च० (५३-२०) ७२८ | २४४४ तुरुस्तुशम्यमः सा०(७-३-९५) १९२ ४९० २१ ७१९