पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७४४
सिद्धान्तकौमुद्याम्

दक्षिणः । इह पर्यायेणाद्यन्तावुदात्तौ ॥ ११ “कृष्णस्यामृगाख्या चेवत्' । अन्त उदात्तः । “वर्णानां तण-' इत्याद्युदात्तत्वे प्राप्ते अन्तोदात्तो विधीयते । कृष्णाना व्रीहीणा । 'कृष्णे नोनाव वृषभः । मृगाख्याया तु । कृष्णो रात्र्यै ॥ १२. ' वा नामधयस्य ' । कृष्णस्येत्येव । “अय वा कृष्णा अश्विना' । कृष्णर्षिः ॥ १३ ‘शुकृगौरयारादिः' । नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्तत इति तु युक्तम् । 'सरे गौरो यथापि वा' इत्यत्रान्तोदात्तदर्शनात् ॥ १४ ' अडुष्टोदकबकवशाना छन्दस्यन्त । अङ्गुष्ठस्य 'स्वाङ्गानामकुर्वादीनाम्' इति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थ आरम्भः । वशाग्रहण नियमार्थ छन्दस्येवेति । तेन लोक आद्युदात्ततेत्याहुः । १५. ‘पृष्ठस्य च ' छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् । पृष्टम् । १६. “ अर्जुनस्य तृणाख्या चेत्' । ‘उनर्वे न्नन्तानाम्’ इत्याद्युदात्तस्यापवाद. ॥ १७. “आर्यस्य स्वाम्याख्या चेत्' । “यान्तस्यान्त्यात्पूर्वम् इति “यतोऽनाव ' (सू ३७०१) इति वाद्युदात्त प्राप्ते वचनम् ॥ १८. आशाया अदिगाख्या चत्' । देगाख्याव्यावृत्त्यर्थमिदम् । अत एव ज्ञापकाद्दिक्पयॉयस्याद्युदात्तता । “इन्द्र आशाभ्य स्परि' ॥ १९ । “नक्षत्राणामविषयाणाम् ' । अन्त उदात्तः स्यात् । आश्लषानुराधादीना लघावन्ते-' इति प्राप्त ज्येष्ठाश्रविष्टाधनिष्ठानामिष्ठन्नन्तत्वेनाद्युदात्ते प्राप्त वचनम् । २०. ‘न कुपूर्वस्य कृत्तिकाख्या चेत्' । अन्त उदात्तेो न । कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य आप्त द्विषयाणामिति व्याख्याय ' आर्टिका' 'बहुलिका' इत्यत्रायन्तोदात्तो नेल्याहुः ॥ २१. घृतादीना च' । अन्त उदात्तः । “घृत भिमिक्षे ' । आकृतिगणोऽयम् ॥ २२. 'ज्येष्ठकनिष्ठयोर्वयसि' । अन्त उदात्तः स्यात् । “ ज्येष्ठ अहि चमसा' । “कनिष्ठ आह चतुर ’ । “वयसि ' किम् । ज्येष्ठः श्रेष्ठः । कनिष्ठोऽल्पिकः । इह नित्वादाद्युदात्त एव ॥ २३ “बिल्वतिष्ययोः स्वरितो वा' । अनयोरन्तः स्वरितो वा स्यात् । पक्ष उदात्त ॥

इति फिट्सूत्रेषु प्रथमः पादः।

२४. * अथादिः प्राक् शकटेट ’ । अधिकारोऽयम् । “शकटिशकटयोः-' इति यावत् । २५. “हस्वान्तस्य त्रीविषयस्य' । अादरुदात्तः स्यात् । बाल । तनु. ॥ २६. “नविषयस्या निसन्तस्य' । “वने न वा य .' । इसन्तस्य तु सर्पि । नन्नपुसकम् ॥ . “तृणधान्याना २७ च द्यषाम्' । इद्यचामित्यर्थः । कुशाः । काशाः । माषाः । तिलाः । बह्वचां तु गोधूमाः । २८. “त्रः सङ्खयायाः' । पञ्च । . । २९. 'स्वाङ्गशिटामदन्तानाम्' । शिट् सर्वनाम । चत्वार कर्णभ्यां चुवुकादधि' । “ ओष्ठाविव मधु' । “ विश्वो विहाय ? ॥ ३०. “प्राणिनां कुपूर्वेम् ’ । कवर्गात्पूर्व आदिरुदात्तः । काकः । वृकः । ‘शुकेषु म' । “प्राणिनाम्' किम् । * क्षीर सर्पि मैधूदकम्' । कुपूर्वाङ्किम् धनुः ॥ ३१. 'खय्युवर्ण कृत्रिमाख्या चेत्' । खयि पर उवर्णमुदात्त स्यात् । कन्दुकः ॥ ३२. “उनर्वन्नन्तानाम्' । उन । “वरुण वो रिशादसम् ’ । ऋ । ' स्वसार त्वा कृणवै' । बन् । “पीवन मेषम्' ॥ ३३. * वर्णाना तणतिनितान्तानाम्' । आदिरुदात्त . । एतः । हरिणः । शितिः । पृश्निः । हरित् ॥ ३४. 'हस्वान्तस्य हस्वमनृताच्छील्ये' । ऋद्धर्ज हस्वान्तस्यादिभूतं हस्वमुदात्त स्यात् । मुनि ॥ ३५. * अक्षस्यादेवनस्य ' । आदिरुदात्तः । तस्य नाक्षः' । देवने तु । “ अक्षम दीव्यः’ ॥ ३६. * अर्धस्यासमद्योतने ? । अधे प्रामस्य । समेंऽशके तु अधं पिप्पल्या ॥ ३७. * पीतद्वर्थानाम्' । आदिरुदात्त । पीतदुः सरल ॥