पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९४
[कृद्न्तकृत्य
सिध्दान्तकौमुदीसहिता


'अर्ह कृत्यतृचश्च' (सू २८२२) स्तोतुमर्हः स्तुत्यः स्तुतिकर्म । स्तोता स्तुति कतो । लिङा बाधा मा भूदिति कृत्यतृचोविधिः ।

२८९४ । भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा । (३-४-६७)

एते कृत्यान्ताः कर्तरि वा निपात्यन्ते । पक्षे तयोरेवेति सकर्मकात्कर्मणि अकर्मकातु भावे ज्ञेयाः । भवतीति भव्यः । भव्यमनेन वा । गायतीति गेयः साम्रामयम् । गेयं सामानेन वा इत्यादि । * शकि लिङ् च' (सू २८२३) । चात्कृत्याः । वोढुं शक्यो वोढव्यः । वहनीयो वाह्य । लडा बाधा मा


सिद्धमिति । एषु वासरूपविधिनस्तीत्यर्थः । “स्त्र्यधिकारात् प्राक् वासरूपविधिः, नतु तत ऊध्र्वम्” इति भाष्यस्य क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीत्यत्र सङ्कोच इति भावः । अत्र लिडयदि’ इत्यतो लिइनुकर्षार्थश्चकार इत्युक्त प्राक् । ननु अहें अनहें च सामान्यविधानादेव अहेंऽपि कृत्यतृचोः सिद्धयोः पुनस्तद्विधिव्यैर्थः इत्यत आह । लिङा बाधेति ॥ अर्हेचेत्येता वलेयेव उक्त चकारानुकृष्टस्य लिड एवाहें विधिः स्यात् । तथा च अहें कृत्यतृचेोर्विधिर्नस्यात् , अहें विशेषाविहितेन लिडा बाधात्, अनहें कृत्यतृचोश्चरितार्थत्वात् । वासरूपविधिस्तु स्त्र्यधि कारादूध्र्वन्न प्रवर्तते इत्युक्तमेव, अतो लिडा बाधा मा भूदिति कृत्यतृचोर्विधिरित्यर्थः । भव्यगेय ॥ कर्तरि वेति ॥ “कर्तरि कृत्' इत्यतः कतेरीत्यनुवृत्त वेत्यनेन सम्बध्यते । तथा च कर्तरि वा एते निपात्यन्ते । अन्यत्र नेति फलति। तत्र अन्यत्रेत्यस्यानिर्धारणादाह । पक्षे इति । अन्यत्रापि न सर्वत्र, किन्तु “तयोरेव कृत्यक्तखलथ इति सूत्रण सक्कमकात् कमाण अकर्मकाद्भावे एते कृत्या ज्ञेयाः इत्यर्थः । “तयोरेव कृत्य' इति सूत्रे ‘ल. कर्मणि च' इत्यस्मा त्सकर्मकेभ्यः कर्मणि अकर्मकभ्यो भावे इति अनुवर्तते इति भावः । भवतीति भव्य इति ॥ कर्तरि अञ्चो यत् । भव्यमनेन वेति ॥ भावे यत् । गेयस्सात्रामयमिति ॥ गाधातो कर्तरि यत् । “इँद्यति' इति प्रकृतेः ईत्वम् । गुणः । सान्नाङ्कर्मणामनभिहितत्वात् कृदोगे षष्ठी । कर्तुरभिहितत्वात् प्रथमा । गेयं सामानेनेति । कर्मणि यत् । सकर्मकत्वात्, नतु भावे । कर्तु रनभिहितत्वात्तृतीया । कृद्योगषष्ठी तु कृत्योगे कर्तरि वैकल्पिकी, ‘कृत्यानाङ्कर्तरि वा' इत्युक्तेः इत्यादीति ॥ प्रवचनीयो गुरुर्वेदस्य । प्रवक्तेत्यर्थः । कर्तरि अनीयर्। प्रवचनीयो वेदो गुरुणेति वा । उपस्थानीयशिष्यो गुरोः, उपस्थानीयो गुरुशिष्घेणेति वा । जन्योऽसौ जायते इत्यर्थः । जन्यमनेनेति वा । अप्लवतेऽसौ आप्लाव्यः । * ओरावश्यके' इति कर्तरि ण्यत् । आप्ाव्यमनेः नेति वा । आपतत्यसौ आपात्यः । “ऋहलोः’ इति कर्तरि ण्यत् । आपात्यमनन वा । 'शकि लिड् व' इत्यपि व्याख्यात प्राक् विशेषविवक्षया सूत्रक्रमादिहोपन्यस्तम् । नन्विह चकारानुकृष्टकृत्यविधिव्र्यर्थः । शक्तौ अशक्तौ चव भावकर्मणोः सामान्यतः कृत्यविधित एव