पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५७७
बालमनोरमा ।


सरला: भेत्तव्याः । कर्मणि प्रत्ययः । वृनिकारस्तु - कर्मकर्तरि चायमिष्यते इत्याह । तद्भाष्यविरुद्धम्

२८३५ । कृत्यचः । (८-४-२९)

उपसर्गस्थान्निमित्तात्परख्याच उत्तरख्य कृत्स्थस्य नस्य णत्वं स्यान् । प्रया गणीयम् : अचः' किम् । प्रमग्र : ; • निविण्णम्यापसंख्यानम् ' (बा ५८०४) । पूर्वस्य टुत्वम् । निर्विण्णः ।

२-३६ । णेर्विभाषा । (८-४-३०)

उपसर्गस्थान्निमित्तात्परस्य ण्यन्ताद्विहितो य कृत्तत्स्थस्य नस्य णो वा स्यात् । प्रयापणायम्-श्रयापनायम् । 'विहितविशेषणम्' किम् । यका व्यवधान यथा स्यान् । प्रयाप्यमाण इत्युक्तम् । दुयानम्-टुयापनम्प ३श्य । ' णत्व दुर उपसर्गात्व न


फावितौ । भिदेळिमाः इति ॥ कित्त्वान्नोपधागुणः । सरळा’ वृक्षविशेषा । तद्भाष्येति ॥ भाष्ये भिदेळिमाः, इत्युदाहृत्य भत्तव्या इत्येव विवरणादिति भाव । कृत्यचः ॥ 'रषाभ्या न्नो णः' इत्यनुवर्तते । “उपसर्गदनोत्परः' इत्यतः उपसर्गादिति च । उपसर्गस्थादिति विव क्षितम् । कृतीत्यनन्तर विद्यमानस्येति शप । अञ्च इति पञ्चमी । तदाह । उपसर्गस्था दिति ॥ असमानपदत्वादप्राप्तौ वचनम्।'अट्कुप्वाड्नुव्यवायेऽपि' इत्यनुवर्तते । तदाह । प्रया णीयमिति ॥ निर्विण्णस्येति ॥ नस्य ण उपसङ्खयानमित्यर्थ । अचः परत्वाभावा दिति ॥ विदेः क्तप्रत्यये ‘रदाभ्याम्’ इति दकारादुत्तरस्य तकारस्य नत्वे निर्विद् न इति स्थिते नकारस्य अच परत्वाभावात् “कृत्यचः' इति अप्राप्त णत्वे इद णत्ववचनमित्यर्थः । दकारेण व्यवधानाच णत्वस्य न प्राप्तवाछा ! पूवस्त्यात ॥ नस्य णत्व टुत्वन दस्य डत्व तस्य 'प्र- त्यये भाषायाम् इति णत्वमित्यर्थ । तथाच द्विणकारक रूपम् । ऐर्विभाषा ॥ ‘कृत्यच.’ इत्य नुवर्तत । 'रषाभ्यान्नेा ण.' इति च । णरिति कृतो विहितविशेषणम् । तदाह । उपसर्गस्थादित्यादिना ॥ प्रयापणीयमिति ॥ याधातोणे पुकि याप इत्यस्मात् ण्य न्तादनीयरि णेलेलीपे अनेन णत्वविकल्पः । यकेति । यापि इत्यस्मात् ण्यन्तात् कर्मणि लट शानचि ‘आने मुक्’ इति मुगागमे यकि णिलेोपे प्रयाग्यमाणशब्दे णत्वविकल्पः इष्यते । णेः परो यः कृत् तत्स्थस्य णत्वविकल्प इत्युक्तौ तु कृतश्शानचो यका व्यवहितत्वेन यक. परत्वाभावात् तत्स्थस्य नस्य णत्वविकल्पो न स्यान् । तदर्थं णेरिति विहितविशेशपणमाश्रितमित्यर्थः । भाष्य तु ण्यन्तात्परो यः कृत् इत्यशःऽप्यट्कुप्वाड्नुमित्याद्यनुवत्य यकारव्यवधानेऽपि णत्वविकल्प समाथत । णत्व दुरः इति ॥ ‘दुरध्षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्य:’ इत्यनेनेति भाव.