पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५६५
बालमनोरमा ।

२८०६ । गद्दीयां च । (३-३-१४९)

अनवक्लश्यमर्षयोरिति निवृत्तम्। यचयत्रयोयोंगे गह्वयां लिडेव स्यान् । यञ्च यत्र वा त्व ३शूद्र याजयः । अन्याय तत् ।

२८०७ । चित्रीकरणे च । (३-३-१५०)

यञ्च यत्र वा त्व २द्र याजयः । आश्वयमतत् ।

२८०८ । शेषे लडयौ । (३-३-१५१)

यञ्चयलाभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लट स्यात् । आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति। * अयदौ'किम्। आश्चर्य यदि मूकोऽधीयीत ।

२८०९ । उताप्योः समर्थयोर्लिङ् । (३-३-१५२)

बाढमित्यर्थेऽनयोस्तुल्यार्थता । उत अपि वा हन्याद्धं हरि : । समर्थयोः' किम् । उत दण्ड पतिष्यति । अपिधास्यति द्वारम् । प्रश्न : श्रच्छादनं च गम्यते । इतः प्रभृति लिङ्निमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो लङ् ।


मत्वात् । गहयाञ्च ॥ निवृत्तमिति ॥ व्याख्यानादिति भावः । ‘यचयत्रयोः' इति लिडिति चानुवर्तते । तदाह । यञ्चयत्रयोयोगे इति ॥ लिडेवेति । ननु लकारान्तर मित्यर्थः । उदाहरणे यचेति यत्रेति च गर्हीटद्योतकम् । त्व शूद्र याजयेरिति यत् तदन्याय्य मित्यन्वयः । लड् प्राग्वन् । चित्रीकरणे च ॥ यचयत्रयोः प्रयेोगे आश्चर्ये गम्ये लिडेव स्यात्, नतु लकारान्तरमित्यर्थ. । उदाहरणे यचेति यत्रेति चाश्चर्यद्योतकम् । त्व शूद्र याजयेयरिति यत् तदाश्चर्यमित्यन्वयः । शेष लडयदैौ ॥ यचयत्राभ्यामन्यश्शेषः । तदा । यञ्चायत्राभ्यामन्यस्मिन्निति ॥ यदिभिन्ने इति शेषः । लट् स्यादिति ॥ नतु लकारान्तरमित्यर्थः । आश्चर्यमिति ॥ अन्धः कृष्ण द्रक्ष्यतीत्याश्चर्यमित्यन्वयः । नामेत्यव्य यमाश्चर्यद्योतकम् । मूकः इति ॥ मूको अधीयीत इत्याश्चर्यमित्यन्वयः । यदीत्याश्चर्यद्योतकम् । उताप्योः ॥ समौ अथैौं ययेोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थकयेोरित्यर्थः । कमर्थमादायानयोरेकार्थकत्वमित्यत आह । बाढमिति । तथाच बाढार्थकयोः उत अपि इत्यनयेो. प्रयोगे लिड् स्यान्न तु लकारान्तरमित्यर्थ । उत अपि वेति । उत हन्यादधं हरि, अपि हन्यादघ हरिरित्यन्वयः । उतापी वाढमित्यर्थकौ । गम्यते इति ॥ उत दण्डः पति ष्यतीत्यत्र उतशब्देन प्रश्रो गम्यते । अपिधास्यति द्वारमित्यत्र अपिना धाधातेो प्रच्छादनार्थ कत्वङ्गम्यत इत्यर्थः । इतः प्रभृतीति ॥ 'वोताग्यो ' इति मर्यादायामाङ् । “उताप्यो इत्यतः प्राक् भूते लिइनिमित्ते लड् वेत्यधिक्रियते । 'उताग्योः' इत्यादिसूत्रेषु-भूते 'लिडू


१. अत्र सोऽधीयीतेत्येव पाठः वहुषु ग्रन्थेषु दृश्यते । 59