पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४५९
बालमनोरमा ।

दुपरि उपाध्यायश्चेदागच्छेन्-आगच्छति-आगमिष्यति-आगन्ता वा अथ त्वं

२७८९ । वर्तमानसामीप्ये वर्तमानवद्वा । (३-३-१३१)

समीपमेव सामीप्यम् । स्वार्थे ष्यञ् । 'वतेमाने लट्' (सू २१५१) इत्यारभ्य * उणाद्यो बहुलम्’ (सू ३१६९) इति यावद्येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा आगतोऽसि । अयमागच्छामि । अहमागमम् । कदा गमिष्यसि । एष गच्छामि-गमिष्यामि

२७९० । आशंसायां भूतवच । (३-३-१३२)

वर्तमानसामीप्ये इति नानुवर्तते । भविष्यति काले भूतवद्वर्तमानवञ्च -प्रत्यया वा स्युराशंसायाम् । देवश्चेद्वर्षद्वर्षति-वर्षिष्यति वा धान्यमवाप्स्म


तदूर्धर्वकालीने इत्यर्थः । लोडर्थलक्षण इत्यत्रान्वति प्रैषादाविति । लिङ्लटाविति । वाछट्स मुचीयत इति भाव । वा स्तः इति ॥ पक्षे लुट्लटौ यथाप्राप्तम् । छन्दः इति । वेदइत्यर्थः । इति तृतीयस्य तृतीये भविष्यतीत्यधिकारस्थाः लविधय' । अथास्मिन्नेव तृतीयपादे कतिपयान् विधीनाह । वर्तमानसामीप्ये ॥ स्वार्थे ष्यामिति । अस्मादेव निर्देशात् चतु वैर्णदराकृतिगणत्वाद्वेति भावः । इत्यारभ्यात ॥ तृतीयस्य द्विताय 'वतमान लट्' इत्या रभ्य आपादसमाझे 'उणादयो बहुलम्' इति तृतीयपादादिमसूत्रात् प्राक् वर्तमानाधिकारः । तस्मिन्नधिकारे येन विशेषणेन याभ्यः प्रकृतिभ्यः वर्तमानेन प्रत्यया विहिताः ते सर्वे तेनैव वि शेषणेन ताभ्य प्रकृतिभ्य’ वर्तमानसमीपकाले भूते भविष्यति च वा भवन्तीत्यर्थः । अत्र भूते भविष्यति चेवल्यार्थिकम् । तयेोरेव वर्तमानसामीप्यसत्वात् । कदा आगतोऽमीत्यागत प्रति प्रश्न । अयमागच्छामीत्युत्तरम् । अव्यवहितपूर्वकाले आगतवानस्मीत्यर्थः । वर्तमानसमीपकाले भूते लट् । अयमित्यनेन आगमनकालीन प्रखेदपरिकरबन्धादियुक्त रूप निर्दिश्यते । इदानीमागम सूचयितु वर्तमानवत्त्वाभावे भूते लड् । कदा गमिष्यसीति प्रश्रे, एष गच्छामि गमनात्प्रावृक्इ त्युत्तरम् । अव्यवहितोत्तरकाले गमिष्यामीत्य थः । एष इति तु अयामातवत् व्याख्यय मानकालसमीपे भविष्यति लट् । गमिष्यामि वेति वर्तमानवत्वाभावे भविष्यति लट् । अा २ासाया भूतवञ्च ॥ नानुवतत इति । अत्र व्याख्यानमव शरणम् । अप्राप्तस्य प्र यस्य प्राप्ताच्छा अाशसा । सा च भविष्यद्विषयैव । भूते इच्छाविरहात् । तदाह । भविष्यति काले इति । देवश्रेदिति ॥ देवः पर्जन्य., अवर्षीचेन् धान्यमवाप्स्म । वर्षति चेत् वपामः । वर्षिष्यति चेवत् वप्स्याम इत्यन्वयः । भूतवद्भावात् भविष्यति लुड् । अवर्षीदिति अवाप्स्मेति च