पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२०
[उणादिषु
सिध्दान्तकौमुदीसहिता

३६० । पर्देर्नित्सम्प्रसारणमलोपश्च । 'पृदाकुर्तृश्चिके व्याधे चित्रके च

३६१ । सृयुवचिभ्योऽन्युजागूजक्नुचः । अन्युच्, आगूच, अक्नुच् एते क्रमात्स्युः । “सरण्युर्मेघवातयोः' । यवागूः । 'वचक्नुविप्रवाग्मिनो ' ।

३६२ । आनकः शीङ्गभियः । शयानकोऽजगर । भयानकः ।

३६३ । आणको लूधूशिङ्घधाञ्भ्यः । लवाणकं दात्रम् । धवाणको वात: । शिङ्काणकः श्रेष्मा । पृषोदरादित्वात्पक्षे कलोपः । “शिङ्कणं नासिका मले ' । “ धाणको दीनारभाग: ' ।

३६४ । उल्मुकदर्विहोमिनः । उष दाहे । षस्य ल: मुकप्रत्ययश्च । उल्मुकं ज्वलद्ङ्गरम् । ऋणातावः । दावः । 'जुहातामानः । हामा ।

३६५ । ह्नियः कुग्रश्च लो वा । ह्रीकुः ह्रीकु: लज्जावान् ।

३६६ । हसिमृग्ण्विामिदमिलपूधुर्वेिभ्यस्तन् । दशभ्यस्तन्स्यात् । तितुत्र-' (सू ३१६३) इति नेट् । हस्त । मर्तः । गर्तः । एतः कर्बुरः । वातः । अन्तः । दन्तः । “लोतः स्याद्श्रुचिह्नयोः' । 'पोतो बालवहित्रयो ' । धूतः । बाहुलकातुसद्धश्च । तूस्त पाप धूलजटा च ।


सिही भण्टाकी दुष्प्रधर्षिणी' इत्यमर. । “वार्ताक पित्तलङ्किञ्चिदङ्गारपरिपावितम्’ इति वैद्यक शास्रम् । पर्दैः । पृदाकुरित्यादि । ‘पृदाकुर्तृश्चिके व्याधे सर्पवित्रकयोः पुमान्’ इति मेदिनी । स्टयु ॥ 'सरण्युस्तु पुमान् वारिवाहे स्यान्मातरिश्वनि' इति मेदिनी । ‘सरण्युरस्यसूनुरश्वः’ इति मन्त्रस्य भाष्ये तु सरण्युः शीघ्रगामीति व्याख्यातम् । ‘यवागूरुष्णिका श्राणा विलेपी तरला च सा' इत्यमर । “वचक्नुस्तु पुमान् विप्रे वावदूकेऽभिधेयवत्' इति मेदिनी । ऋषि विशेषऽप्ययम् । यस्य कन्या वाचक्रवीति प्रसिद्धा । अानवकः ॥ “भयानकः स्मृतो व्यान्ने रसे राहौ भयङ्करे' इति मेदिनी । शिङ्काणवक इति ॥ 'शिाधि आघ्राणे ' । 'शिङ्काणङ्काचपात्रे स्यात् लोहनासिकयोर्मले' इति विश्व । ‘शिङ्काण फेफनडिण्डीरो नक्ररेतश्च पिच्छले' इति विक्रमादित्यकोश. । हारावलीस्थमाह । शिङ्काणमिति ॥ उल्मुकमिति च ॥ “दर्वि कम्बिः खजा काचव' इत्यमरः । ड़ियः ॥ कुक्प्रत्ययेऽयङ्ककारो गुणनिषेधार्थः । हसिमृ ॥ 'हस्तः करे करिकरे सप्रकोष्ठ करेऽपि च । ऋक्षे केशात्परो व्राते' इति मेदिनी । मता भूलाक', तत्र भवा मत्यः । दिगादेराकृतिगणत्वाद्यत् । 'गर्तत्रिगर्तभेदे स्यादवटे च कुकुन्दरे । एतः कबुर आगत । अन्त' स्वरूप नाशे वा न स्री शेषेऽन्तिके त्रिषु । दन्तोऽट्टकटके कुछे दशने चौषधौ स्त्रियाम्' इति मेदिनी । “लोतमश्रुणि चोरिते' इति विश्वः । क्तत्क्तवतू’ इति सूत्रे लोतो मेष इति कैयट : । “पोतः शिशौ वहित्रे च' इति विश्वमेदिन्यौ ।