पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०४
[उणादिषु
सिध्दान्तकौमुदीसहिता

२१८ । हुवः इलुवच । जुहूः ।

२१९ । लुवः कः । खुवः ।

२२० । चिक्च । इकार उचारणार्थः । क इत्, कुत्वम् । सुक् । 'लुवं च

२२१ । तनोतेरनश्च वः । तनोतेश्चिक्प्रत्ययः, अनो वशब्दादेशश्च । त्वक् ।

२२२ । ग्लानुदिभ्यां डौः । ग्लैौः । नैौः ।

२२३ । च्विरव्ययम् । डौरित्येव । ग्लैौ करोति । *कृन्मेजन्त:’ (सू

४४९) । इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तश्व्यन्त एवेति ।

२२४ । रातेंडैः । रा: । रायौ । रायः ।

२२५ । गमेडः । 'गौनौदित्ये बलीवर्दे किरणक्रतुभेद् । स्री तु स्या द्दिशि भारत्यां भूमौ च सुरभावपि । नृत्रियोः स्वर्गवज्राम्बुरश्मिद्यग्बाणलोमसु बाहुलकाद्युतराप डा । “द्यौः स्री स्वर्गान्तरिक्षयोः' इति कोश ।

२२६ । भ्रमेश्व डूः । धूः । चाद्रमेः । अग्रेगूः ।

२२७ । दमेडेसिः । दो: । दोषौ ।

२२८ । पणेरिजादेश्च वः । वणिक् । स्वार्थेऽण् । ‘नैगमो वाणिजो वणिक् '।

२२९ । वशेः कित् । ‘उशिगस्रौ घृतेऽपि च' ।

२३० । भृञ्ज ऊच । भूरिक् भूमिः ।

२३१ । जसिसहोरुरिन् । जसुरिर्वज्रम् । सहुरिरादित्यः पृथिवी च ।


पक्षेऽपि कारग्रहणे तत्सामथ्र्यादेव केवलग्रहणात् । दुर्घटस्तु डीषि श्रीमित्यपि रक्षित इच्छती श्रीर्वेषरचनाशोभाभारतीसरलदुमे लक्ष्म्यान्त्रवगसम्पात्तावधापकरणषु विभूतौ च मतौ च स्त्री' इति मेदिनी । जूराकाशे इत्यादि मूलोदाहृतञ्च । हुवः ॥ चात् किब्दीघौं । स्रवः क ॥ 'सु गतौ'। घुवेो यज्ञपात्रविशेषः । 'अय ध्रुवोऽभिजिहर्ति' 'त्रुवेण पार्वणैौ जुहोति' इत्यादौ प्रसिद्धः । चिक्च ॥ त्रुव इत्येव । योगविभाग उत्तरार्थः । तनोतेः ॥ व इति सङ्घातग्रहणम् । तदाह । वशब्देति ॥ “त्रियान्तु त्वगसृग्धरा' इत्यमरः । केशवोक्त माह । गौर्नेत्यादि । 'गौ स्वर्गे च बलीवर्दै रश्मौ च कुलिशे पुमान् । स्त्री सौरभेयदृिग्बाण दिग्वाग्भूष्वप्सु भून्नि च' इति मेदिनी । द्यौरिति ॥ कतयाधकरण वा प्रत्ययः । दाराते ॥ त्रिलिङ्गोऽयमिति प्रागेवोक्तम् । जसिलहीरुरिन् ॥ 'जसुरये स्तर्य पिप्यथुर्गाम्' इति मन्त्रे जसुरये श्रान्तायेति “नीचायमान जसुरि न श्येनम्’ इत्यत्र जसुरि क्षुधितम् । श्येनन्न श्येनपक्षिण मिवति । ‘उतस्य वाजी सहुरितौ वा' इति मन्त्रे सहुरिः सहनशीलः इति च वेदभाष्यम् ।