पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५९४
[उणाद्य
सिध्दान्तकौमुदीसहिता


ईषीति पाठे दीर्घौदिः । युध्मः शरो योद्धा च । इध्मः समित् । दस्मो यज मानः । इयामः । धूम: । सूमोऽन्तरिक्षम् । बाहुलकादीमै त्रणः ।

१४३ । युजिरुचितिजां कुश्च । युग्मम् । रुक्मम् । तिग्मम् ।

१४४ । हन्तेहिं च । हिमम् ।

१४५ । भियः घुग्वा । भीमः । भीष्म ।

१४६ । धमेः । घृधातोमेग्गुणश्च निपात्यत ।

१४७ । ग्रीष्मः । असतेर्निपातोऽयम् ।

१४८ । प्रथेः षिवन्सम्प्रसारणं च । पृथिवी षवन्नित्येके । पृथवी । 'पृथवी पृथिवी पृथ्वी' इति शब्दार्णवः ।

१४९ । अशपुषिलाटिकाणिखटिविशिभ्यः कन् । अश्वः । 'श्रुष स्रह नादौ' । प्रष्व लटा पक्षिभेदः पल च । कण्वं पापम् । बाहुलकादित्वे किण्वमपि । खट्टा । विश्वम् ।

१५० । इण्शीभ्यां वन् । एवां गन्ता । “ये च एवा मरुतः' । असत्त्वे निपातोऽयम् । शेवं लाञ्छनं पुंसाम् । 'शेवं मित्राय वरुणाय' ।

१५१ । सर्वनिघृष्वरिष्वलष्वशिवपद्वमङ्गेष्वा अस्वतन्त्रे । अकर्तर्येते निपात्यन्ते । सृतमनेन विश्वमिति सर्वम् । निपूर्वादृषेर्गुणाभावोऽपि । निघृष्यते


युध्म इति ॥ ‘युध्मो धनुषि सयुगे' इति मेदिनी । ‘दस्मस्तु यजमाने स्यादपि चौरे हुताशने' इति च । “न पूषणम्’ इति मन्त्रस्य भाष्ये तु दस्मो दर्शनीय इति व्याख्यातम् । “त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिका निशा' इत्यमर । ‘श्यामो वटे प्रयागस्य वारिदे वृद्धदारके । पिके च कृष्णहरितोः पुसि स्यात्तद्वति त्रिषु । मरीचे सिन्धुलवणे कृीबं स्री शारिकौषधौ । अप्रसूताङ्गनायाश्च प्रियङ्गावपि गुग्गलौ । यमुनाया त्रियामाया कृष्णत्रिवृतिकौषधौ । नीलिका याम्' इति मेदिनी । ईमैमिति ॥ 'ईर गतौ' । 'व्रणेोऽस्त्रियामीर्ममरु’ हीबे' इत्यमर । ‘जन जनने' । जन्मम् । मनिनन्तस्तु नान्तः । “जनुर्जननजन्मानि' इत्यमर उभयसाधारणः । युजिरुचि ॥ 'रुक्मन्तु काञ्चने लोहे' इति विश्वमेदिन्यौ । हन्तेर्हि च ॥ 'हिम तुषार मलयोऽद्रवयोः स्यान्नपुसकम् । शीतले वाच्यलिङ्गः’ इति मेदिनी । 'भीष्मो गाङ्गेयघोरयो । भीमोऽम्लवतसे घोरे शम्भौ मध्यमपाण्डवे । घर्मः स्यादानपे ग्रीष्मेऽप्युष्णस्वेदाम्भसोरपि । ग्रीष्म ऊष्मतुभेदयोः' इति च मेदिनी । अशमुषि ॥ ‘अश्व. पुंभेदवाजिनोः' इति विश्व '। 'लट्वा करञ्जभेदे स्यात् फले मचे खगान्तरे' इति विश्वमेदिन्यौ । ‘कण्व पापे मुनौ पुसि कण्व बीजाद्यशीथुषु । विश्वात्वतिविषायां स्त्री जगति स्यान्नपुंसकम् ॥ न ना शुण्ठ्यां पुंसि देवप्रभेदेऽप्यखिले त्रिषु' इति मेदिनी । इण्शीभ्याम् ॥ ३शवं सुखमिति वेदभाष्यम् ।