पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७६
[उणाद्य
सिध्दान्तकौमुदीसहिता


७ । भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः। भरति िबभर्ति वा भरुः, स्वामी हरश्च । म्रियन्तेऽस्मिन्भूतानि मरुर्निर्जलदेशः । शेते शयुः अजगरः । तरुवृक्षः । चरन्ति भक्षयन्ति देवता इमभिति चरुः । त्सरुः खङ्गादिमुष्टिः । तनु स्वल्पम् । तन्यते कर्मपाशोऽनया इति तनुः, शरीरञ्च । 'स्त्रियां मूर्तिस्तनु स्तनूः' । धनुः शस्त्रविशेषः । “धनुना च धनुर्विदु ' । 'धनुरिवाजनि वक्र इति श्रीहर्षः । किन्नरः । “मदुः पानीयकाकिका' इति रभसः । न्यङ्का मयुः दित्वात्कुत्वं, जश्त्वेन सस्य दः ।

८ । अणश्च । “लवलेशकणाणवः' चात्कटिवटिभ्याम् । कटति रसनां कटुः । चटति वद्तीति वटुः ।

९ । धान्ये नित् । धान्ये वाच्येऽण उप्रत्ययः स्यात् । स च नित् । नित्त्वादावुदात्तः िप्रयङ्गवश्चमेऽणवश्च िनद्रहणं, मे । “ व्रीहिभेदस्त्वणुः पुमान्' । फलिपाटि-' इत्यादिसूत्रमभिव्याप्य सम्बध्यते ।


चेत्याहुः । “कर्कर्यालुर्गलन्तिका' इत्यमर । भृष्टशी ॥ भरुरिति ॥ 'भरुः स्वणे हरे पुसि इति मेदिनी । 'भरुर्भर्तृकनकयो.' इति हेमचन्द्रः । शयुरिति ॥ 'अजगरे शयुर्वाहस इत्युभौ इत्यमरः । तरुरिति ॥ तरन्ति नरकमनेन रोपकाः । चरुरिति ॥ * अनवस्रावितान्तरूष्मपक ओदन.’ इति याज्ञिकाः । त्रिवृदधिकरणेऽप्येवम् । “उगवादिभ्यो यत्' इति सूत्रे कैयटस्त्वाह । स्थालीवाची चवरुशब्दस्तात्स्थ्यादोदने भाक्त.’ इति । विश्वप्रकाशे तु 'चरुर्भाण्डे च हव्यान्ने इति नानार्थतोक्ता अथ पुमान् चरुर्हव्यान्नभाण्डयो' इति मेदिनी चव पुमान्' इत्यमरप्रन्थे । कर्मार्थघञ्जन्तेन कर्मधारयमधिकरणार्थघञ्जन्ते षष्ठीतत्पुरुषञ्चाश्रित्य द्वेधा व्याचक्षाणाः स्वाम्यादयेोऽपि नानार्थतायामनुकूलाः । “तनु काये त्वचि स्री स्यातूिष्वल्पे विरहे कृशे । धनुः पुमान् प्रियालद्री राशिभेदे शरासने' इति नान्तमेदिनी । विश्वप्रकाशमुदाहरति । धनुना चेत्यादि । ‘स्यात्तनुस्तनुषा सार्द्धम्' इत्यतः सार्धमित्यनुषज्यते । धनुरिवेति ॥ “शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः । “क्षिप्नुरनमृजुमाशु विपक्ष सायकम्। इति श्रीहर्षश्लोकशेषः । “धनुर्वेशविशुद्धोऽपि निर्गुणः किङ्करिष्यति” इति धन्वन्तरिः । केोवितु इह सूते धनिं न पठन्ति । तेषां मते सकारान्तधनुःशब्दमेवाश्रित्योक्तग्रन्था निर्वाह्याः । तस्यापि पुंस्त्वात् । उत्तं ह्यमरेण । 'अथास्त्रियौ धनुश्चापैौ' इति । किन्नर इति ॥ 'तुरङ्गवदनो मयु इत्यमरः । ‘मीनातिमिनोति' इत्यात्वन्तु नेह । बाहुलकात् । कटति रसनामिति कटुः । ‘कटु त्री कटुरोहिण्यां लताराजिन्.येोरपि । नपुंसकमकायें स्यात्पुलिङ्गेो रणमात्रके । त्रिषु तद्वत्सगन्ध्योश्च मत्सरेऽपि खरेऽपि च' इति मेदिनी । वटतीति ॥ 'वटुद्विजसुतः स्मृत.’ इति संसारावर्तात् । नटवटुरिति तूपचारात् । दन्योष्ठयादिरयम् । कल्पद्रुमादिप्रामाण्यात् । अभिव्याप्येति ॥