पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५४५
बालमनोरमा ।

क्षुभितम् । 'क्षुब्धो राजा' इति त्वागमशास्रस्यानित्यत्वात् । स्वनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरोभितम् । फणितम् । बाहितम् ।

३०५९ । धृषिशसी वैयाये । (७-२-१९)

एतौ निष्ठायामविनय एवानिटौ स्त । धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिनर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्वे फलं चिन्त्यमिति हरदत्त माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह । धृष्टम्-धर्षितम् । प्रधृष्ट प्रधाषत ।

३०६० । दृढः स्थूलबलयोः । (७-२-२०)


दवानाम्फाण्टम्मनुष्याणाम् ' इत शतपथत्राह्मणव्याख्यावसर आहल्यथः । बाढम्भृशामात । बाह्य प्रयत्न अस्मात् त्', इडभावः, ढत्वधत्वष्टुत्वडलापाः । अन्यत्र त्विात ॥ मन्थाद वर्वाच्यत्वाभाव इत्यर्थ । धृषिशासी । वियातः अविनीतः, तस्य भावः वैयात्यम् । तत्र 'नि धृषा प्रागल्भ्ये' इत्यस्य आदित्वादेवेण्निषेधस्सिद्ध । “शसु हिंसायाम्' इत्यस्य तु “उदितो वा' इति काया वेट्कत्वात् “यस्य विभाषा' इति इण्निषेधस्सिद्धः । अतो नियमार्थमित्याह । अविनय एवेति ॥ धृष्टः विशस्त इति । अविनीत इत्यर्थः । अन्यत्रेति । वैयाल्या भाव इत्यथ । धर्षित इति ॥ बलात्कृत इत्यथ । विशासित इति ॥ हिसित इत्यर्थः । अत्र वैयात्याभावादिण्निषेधो नेति भावः । ननु धृषरादित्वात् “विभाषा भावादिकर्मणो ' इति भावे आदिकर्मणि च इड़िकल्पे प्राप्त तदशे निल्यार्थोऽत्र विधिरस्तु । ततश्च भावादिकर्मभ्या मन्यत्र वैयात्याभावेऽपि “ आदितश्च' इति इण्निषेध एव स्यादित्यत आह । भावादिकर्म णोस्त्विति ॥ नास्तीति ॥ अनभिधानादिति भावः । तत्र वृद्धसम्मतिमाह । अत एवेति ॥ भावकर्मणोर्धेषेरनभिधानादेवेत्यर्थः । अन्यथा धृषरादित्वात् “विभाषा भावादिकर्मणोः' इति भावे आदिकर्मणि च इड़िकल्पे प्राप्त तदशे नित्यार्थतया विधानार्थत्वापत्तेरिति भावः । चिन्त्यमिति । धृषेरादित्व हि न वैयालये आदित्वलक्षणेनिषेधार्थम्, 'धृषिशासी वैयाये इत्येव सिद्धेः । नापि वैयाल्यादन्यत्र आदित्वलक्षणेण्निषेधार्थम्, धृषेवैयालय एव इनिषेध नियमेन ततोऽन्यत्र आदित्वलक्षणनिषेधाभावात् । नापि धृषेर्वेयात्ये भावादिकर्मणोर्विषये वभाषा भावादिकर्मणोः' इति इड़िकल्पार्थम्, भावादिकर्मणार्वेयालये धृषेरनभिधानात् तस्मादृषेरादित्व व्यर्थमिति हरदत्त आहेत्यर्थ. । माधवस्त्विति । अवैयाये भावादिकर्मणो रनाभिधाने प्रमाणाभावादिति भावः । तत्र अवैयाये भावे उदाहरति । धृष्टम्-धर्षित मिति ॥ आदिकर्मण्युदाहरति । प्रधृष्टः-प्रधर्षित इति ॥ दृढः स्थूलबलयोः ॥ बलशब्दः अर्शआद्यजन्तः बलवत्परः । तदाह । बलवति चेति ॥ तस्येति ॥ 69