पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
सिद्धान्तकौमुदीसहिता

ग्रन्थे स्थिताः । 'णिङङ्गान्निरसने' (ग सू २०९) । अङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् । हस्तौ निरस्यति । हस्तयते । पादयते । 'श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च' (ग सू २१०) । श्वेताश्वादीनां चतुर्णामश्वादयो लुप्यन्ते, णिङ् च धात्वर्थे । श्वेताश्वमाचष्टे, तेनातिक्रामति, वा श्वेतयते । अश्वतरमाचष्टे अश्वयते । गालोडितं वाचां विमर्शः । तत्करोति गालोडयते । आह्वरयते । केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि । 'पुच्छादिषु धात्वर्थे इत्येव सिद्धम्' (ग सू २११) । णिजन्तादेव बहुलवचनादात्मनेपदमस्तु । मास्तु 'पुच्छभाण्ड-' (सू २६७६) इति णिङ्विधिः । सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः ।

इति तिङन्तचुरादिप्रकरणम् ।


बहुळग्रहणादस्माल्लभ्यत इत्यर्थः । मतान्तरमाह । चुरादिभ्य एवेति ॥ वस्तुतस्तु भूवादिसूत्रे पाठेन धातुसज्ञेति भाष्यप्रतीकमुपादाय स पाठो नोपलक्षणार्थः किन्तु इयत्ताप्रतिपादनार्थ इति कैयट आह । एवञ्च ‘बहुळमेतन्निदर्शनम्’ इति गणसूत्रमनार्षमिति शब्देन्दुशेखरे स्थितम् । 'णिङङ्गान्निरसने' इति ॥ गणसूत्रम् । स्पष्टम् । डित्त्वान्नित्यमात्मनेपदम् ।श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च ॥ इदमपि गणसूत्रम् | श्वेताश्वादीनामिति ॥ श्वेताश्व अश्वतर गालोडित आह्वरक एणमित्यर्थ | अश्वादय इति ॥ श्वताश्वशब्दे अश्वशब्दः, अश्वतरशब्दे तरशब्द, गालोडितशब्दे इतशब्दः, आह्वरकशब्दे कशब्दश्च लुप्यन्ते इत्यर्थ. । णिङ् चेति ॥ चकारलभ्यमिदम् । धात्वर्थे इति ॥ 'प्रातिपदिकाद्धात्वर्थे' इत्यतस्तदनुवर्तते । निरसने इति निवृत्तमिति भाव.। विमर्श इति ॥ विवेचनमित्यर्थः । केचित्त्विति ॥ श्वेताश्वेत्यादिसूत्रे णिचमेवानुवर्तयन्ति न तु णिडमित्यर्थ. । णिच्णिडोः फलभेद दर्शयति । तन्मते इति ॥ पुच्छादिषु धात्वर्थे इत्येव सिद्धमिति ॥ धातुपाठ रचयितुर्भीमसेनस्य वाक्यमिदमित्याहु: । 'प्रातिपदिकाद्धात्वर्थे' इति णिचि सिद्धे 'पुच्छभाण्डचीवराण्णिड्' इति न कर्तव्यमित्यर्थः । ननु नित्यात्मनेपदार्थ 'पुच्छ भाण्ड' इति णिड्विधिरावश्यक इत्यत आह । णिजन्तादेव बहुळवचनादिति ॥ बहुळमेतन्निदर्शनम्' इति बहुळग्रहणादित्यर्थ । ननु पुच्छादिषु धात्वर्थे इत्येव णिजित्येव सिद्धे सिद्धशब्दो व्यर्थ इत्यत आह । सिद्धशब्द इति ॥ धातुपाठात्मकग्रन्थसमाप्तौ सिद्धशब्दप्रयोगो मङ्गलार्थ इत्यर्थ. । पस्पशान्हिकभाष्ये हि सिद्धे शब्दार्थसम्बन्धे इति वार्तिकग्रन्थस्यादिमवार्तिकव्याख्यावसरे सिद्धशब्दोपादान मङ्गळार्थमित्युक्तम् । मङ्गळादीनि मङ्गळमध्द्यानि मङ्गळान्तानि च शास्राणि प्रथन्ते इति भूवादिसूत्रस्थभाष्याद्ग्रन्थान्तेऽपि मङ्गळस्य कर्तव्यतासिद्धिः ॥

इति श्रीवासुदेवदीक्षितविरचितायां बालमनोरमायां ।

चुरादिनिरूपणं समाप्तम्