पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३०९
बालमनोरमा ।

अससङ्ग्रामत । स्तोम १९२४ श्लाघायाम् । अतुस्तोमत् । छिद्र १९२५ कर्णभेदने | 'करणभेदने' इत्यन्ये | 'कर्ण' इति धात्वन्तरमित्यन्ये । अन्ध १९२६ दृष्ट्युपघाते । 'उपसंहारे' इत्यन्ये । आन्दधत् । दण्ड १९२७ दण्डनिपातने । अङ्क १९२८ पदे, लक्षणे च । आञ्चकत् । अङ्ग १९२९ च | आञ्जगत् । सुख १९३० दु:ख १९३१ तत्क्रियायाम् । रस १९३२ आस्वादनस्नेहनयोः । व्यय १९३३ वित्तसमुत्सर्गे । अवव्ययत् । रूप १९३४ रूपक्रियायाम् । रूपस्य दर्शनं करणं वा रूपक्रिया | छेद १९३५ द्वैधीकरणे | अचिच्छेदत् । छद १९३६ अपवारणे इत्येके | छदयति । लाभ १९३७ प्रेरणे । व्रण १९३८ गात्रविचूर्णने । वर्ण १९३९ वर्णक्रियाविस्तारगुणवचनेषु | वर्णक्रिया वर्णकरणम् । सुवर्णं वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः | हरिं वर्णयति । स्तौतीत्यर्थ: | 'बहुलमेतन्निदर्शनम्' । (ग सू २०८) । अदन्तधातुनिदर्शनमित्यर्थः | बाहुळकादन्येऽपि बोध्याः | तद्यथा | पर्ण १९४० हरितभावे । अपपर्णत् । विष्क १९४१ दर्शने । क्षप १९४२ प्रेरणे | वस १९४३ निवासे । तुत्थ १९४४ आवरणे । एवमान्दोलयति । प्रेङ्खोलयति | विडम्बयति । अवधीरयति इत्यादि । अन्ये तु दशगणीपाठो ‘बहुलम्’ इत्याहुः | तेनापठिता अपि सौत्रलौकिकवैदिका बोध्याः । अपरे तु नवगणीपाठो 'बहुळम्' इत्याहुः । तेनापठितेभ्योऽपि क्वचित्स्वार्थे णिच् । 'रामो राज्यमचीकरत्' इति यथेत्याहुः चुरादिभ्य एव बहुलं णिजित्यर्थ इत्यन्ये | सर्वे पक्षाः प्राचां


ड्ग्रामतेति ॥ लुडि चडि सङ्ग्रामशब्दस्य ण्यन्तस्य अङ्गत्वात् तत. प्रागाडिति भावः | एतच्च भृशादिसूत्रे कैयटे स्पष्टम् | अग्लोपित्वान्नोपधाह्रस्व | सुखदुःख तत्क्रियायाम् । सुखानुकूले दुःखानुकूले च व्यापारे इत्यर्थ | सुखदुःखेति प्रातिपदिकाभ्यान्तत्करोतीत्यर्थे णिच् स्यादिति यावत् | 'प्रातिपदिकाद्धात्वर्थे' इत्येव आभ्या णिजित्याहु | 'बहुलमेतन्निदर्शनम्' गणसूत्रमिदम् । एतेषां कथादीनां अदन्तानान्निदर्शन पाठ इत्यर्थ | तदाह | अदन्तेति ॥ बहुलग्रहणस्य फलमाह । बाहुळकादिति । अपपर्णदिति ॥ अग्लोपित्वान्न सन्वत्त्वमिति भाव | 'क्षिप प्रेरणे' क्षिपयति । अग्लोपस्य स्थानिवत्त्वान्न गुण | एवमग्रेऽपि । 'वस निवासे' अदन्तत्वान्नोपधावृद्धि । आन्दोलयतीत्यादौ अदन्तत्वेन अग्लोपित्वान्नोपधाह्रस्वः । तदेवं 'बहुळमेतन्निदर्शनम्' इत्यस्य कथाद्यदन्तविषयत्वमुक्त्वा मतान्तरमाह | अन्ये त्विति ॥ भ्वादिः, अदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः, क्र्यादिः, चुरादिरिति दशगणी, तद्बहिर्भूता अपि सौत्रा. जुप्रभृतय. लौकिकाः । प्रेङ्खोलादय वैदिका. । 'तद्रक्षासि रात्रिभिरसुभ्नन्' इत्यादौ सुभादयश्च सङ्गृहीता भवन्तीत्यर्थ. । मतान्तरमाह | अपरे त्विति ॥ चुरादिभिन्ना उदाहृताः ये नव गणा तेभ्योऽपि क्वचित् स्वार्थे णिच्