पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
[चुरादि
सिद्धान्तकौमुदीसहिता

खण्डेऽल्लोपः । औननत् । मा भवानूननत् । ध्वन १८९० शब्दे । अदध्वनत् । कूट १८९१ परितापे । 'परिदाहे' इत्यन्ये । सङ्केत १८९२ ग्राम १८९३ कुण १८९४ गुण १८९५ चामन्त्रणे । चात्कूटोऽपि । कूटयति । सङ्केतयति । ग्रामयति । कुणयति । गुणयति । पाठान्तरम् । केत १८९६ श्रावणे निमन्त्रणे च । केतयति । निकेतयति । 'कुण गुण चामन्त्रणे' । चकारात्केतने । कूण १८९७ सङ्कोचनेऽपि । स्तेन १८९८ चौर्ये । अतिस्तेनत् ।

आ गर्वादात्मनेपदिनः । पद १८९९ गतौ । पदयते । अपपदत । गृह १९०० ग्रहणे । गृहयते । मृग १९०१ अन्वेषणे । मृगयते । 'मृग्यति' इति कण्ड्वादिः । कुह १९०२ विस्मापने । शूर १९०३ वीर १९०४ विक्रान्तौ । स्थूल १९०५ परिबृंहणे । स्थूलयते । अतुस्थूलत । अर्थ १९०६ उपयाच्ञायाम् । अर्थयते । आर्तथत । सत्र १९०७ सन्तानक्रियायाम् । अससत्रत । अनेकाच्त्वान्न षोपदेशः । सिसत्रयिषते । गर्व १९०८ माने । गर्वयते । अदन्तत्वसामर्थ्याण्णिज्विकल्पः । 'धातोरन्त उदात्तः' लिटि 'आम्' च फलम् । एवमग्रेऽपि । इत्यागर्वीयाः ।


द्वित्वं न तु निशब्दस्येति भावः । ततः इति ॥ नशब्दस्य द्वित्वानन्तरमुत्तरखण्डे अल्लोप इति भावः । अत्र नशब्दद्वित्वार्थमेव ऊनधातोरदन्तत्व स्थितम् । फलान्तर सूचयन्नाह । मा भवान् ऊननदिति ॥ अग्लोपित्वान्नोपधाह्रस्व इति भावः । पाठान्तरमिति ॥ केत श्रावणे इत्यादि ज्ञेयमित्यर्थः । चकारात्केतेति समुच्चीयते इति शेषः । सङ्कोचनेऽपीति ॥ इतिशब्दः पाठान्तरसमाप्तौ 'स्तेन चौर्ये' अनेकाच्त्वान्न षोपदेशोऽयमिति मत्वा आह । अतिस्तेनदिति ॥ गृह ग्रहणे । ॠदुपधोऽयम् । गृहयते इति ॥ अल्लोपस्य स्थानिवत्वान्न गुण इति भावः । लुडि अजगृहत । अग्लोपित्वान्न सन्वत्त्वम् । मृग अन्वेषणे । मृगयते इति ॥ इहाप्यल्लोपस्य स्थानिवत्त्वान्न गुणः । 'मार्ग अन्वेषणे' इत्याधृषीयस्य तु मार्गयति-मार्गति इति च गतम् । अर्थ उपयाच्ञायाम् । अर्थयते इति ॥ अर्थ इ इति स्थिते अतो लोपः । न तु 'अचो ञ्णिति' इति वृद्धिः । वृद्धेर्लोपो बलीयानिति न्यायात् । अर्थवेदयोरित्यापुक्तु न । तत्र प्रातिपदिकस्य ग्रहणात् । गर्व माने । अभिमाने इत्यर्थः । ननु कथादावस्य पाठो व्यर्थः । अदन्तत्वे फलाभावात् । नच सन्वत्त्वानिवृत्तये अग्लोपित्वाय अदन्तत्वमिति शङ्क्यम् । लघुपरकत्वाभावादेव तदप्रसक्ते । नाप्यल्लोपस्य स्थानिवद्भावात् उपधावृद्धिनिवृत्त्यर्थमदन्तत्वामिति शङ्क्यम् । गकारादकारस्यानुपधात्वादेव तदप्रसक्तेरित्यत आह । अदन्तत्वसामर्थ्याण्णिज्विकल्पः इति ॥ ननु गर्वते इत्यत्र णिजभावेऽप्यदन्तत्व निष्फलमिति कथन्तस्य विकल्पज्ञापकतेत्यत आह । धातोरन्त उदात्तः इति ॥ तेन गर्वते इत्यत्र वकारादकार उदात्तः फलति । अदन्तत्वाभावे तु गकारादकार उदात्तः