पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३०३
बालमनोरमा ।

स्याद्द्वित्वे कार्ये इति । 'यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याद्येऽच्प्रक्रियायां परिनिष्ठिते रुपे वावर्णो लभ्यते, तत्रैवायं निषेधः' । ज्ञापकस्य सजातीयापेक्षत्वात् तेन 'अचिकीर्तत् इति सिद्धम् । प्रकृते तु 'न' शब्दस्य द्वित्वम् । तत उत्तर-


इको झलिति सनः कित्त्वात् श्र्युक कितीति प्राप्तमिण्निषेधम्बाधित्वा 'म्मिपूड्रञ्जज्वशा सनि' इति सनीवन्तर्द्धभ्रस्जदम्भुश्रिस्वयूर्णुभरज्ञपिसनामिति च सूत्राभ्यामिटि कृते इडादेस्सनो द्वित्वनिमित्तत्वेन इटोऽपि द्वित्वनिमित्ततया 'द्विर्वचनेऽचि' इति गुणावादेशयोर्निषेधे सति पू यु इत्यनयोर्द्वित्वे अभ्यासे अकाराभावेन 'सन्यत.' इत्यस्याप्रवृत्त्या तत्र इत्त्वार्थ पययोरित्यावश्यकम् । वर्गप्रत्याहारजकारग्रहणन्तु द्वित्वे कार्ये णावच आदेशो नेत्यनाश्रयणे व्यर्थमेव । तदाश्रयणे तु बिभावयिषतीत्यादिषु णिचि लुप्ते सति ‘चडि’ इति द्वित्वे कार्ये प्रत्ययलक्षणमाश्रित्य णिचि गुणावादेशयो प्रतिषेधे सति उवर्णान्तानान्द्वित्वे अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्याप्रवृत्त्या वर्गप्रत्याहारजकारग्रहणमर्थवत् । अतः द्वित्वे कार्ये णावच आदेशो नेति विज्ञायते इत्यर्थ । ननु 'कॄत सशब्दने' अस्मात् णौ 'उपधायाश्च' इति ॠत इत्त्वे रपरत्वे किरत् इत्यस्मात् लुडि चडि णिलोपे द्वित्वे अभ्यासे उरदत्त्वे हलादिशेषे कस्य चुत्वे उत्तरखण्डे इकारस्य 'उपधायाश्च' इति दीर्घे अचिकीर्तदिति रूपमिष्यते । तन्न युज्यते । द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया इत्त्वात्प्रागेव कॄत् इत्यस्य द्वित्वे, उरदत्त्वे, रपरत्वे, हलादिशेषे, कस्य चुत्वे, उत्तरखण्डे ॠत इत्त्वे रपरत्वे, उपधादीर्घे, अचिकीर्तदित्यापत्तेरित्यत आह । यत्र द्विरुक्तावित्यादि ॥ यत्र धातौ चडि द्विर्वचने कृते अभ्यासोत्तरखण्डस्य आद्योऽच् अवर्णो लभ्यते तत्रैव द्वित्वे कार्ये णावच आदेशो नेत्यय निषेध इत्यन्वयः । यद्यपि धातोरवयवस्य एकाचो द्वित्वे कृते अभ्यासोत्तरखण्डे द्वितीयस्याचोऽभावादाद्योऽजिति व्यर्थमेव । तथापि स्पष्टार्थन्तदित्याहु.। नन्वभ्यासोत्तरखण्डस्याद्योऽजवर्णो लभ्यते इत्यत्र कि वर्णः द्वित्वप्रवृत्तिवलायां विवक्षितः उत परिनिष्ठिते रूपे विवक्षितः । नाद्यः । क्षुधातोर्ण्यन्तात् सनि चुक्षावयिषतीत्यत्र क्षु इत्यस्य द्वित्वे कृते अभ्यासोत्तरखण्डे प्रक्रियादशायामवर्णाभावेन वृध्द्यावादेशयोर्निषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वाद्वृध्द्यावादेशयोः क्षाव् इत्यस्य द्वित्वे चिक्षावयिषतीत्यापत्ते .। न द्वितीयः । ऊन इ अ त् इति स्थिते सति न इत्यस्य द्वित्त्वे अभ्यासोत्तरखण्डे अल्लोपे सत्यवर्णाभावेन णौ अल्लोपस्य निषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वादतो लोपे सति नि इत्यस्य द्वित्वे औनिनदित्यापत्तेरित्यत आह । प्रक्रियायां परिनिष्ठिते रूपे वेति ॥ न त्वमुकत्रैवेत्याग्रह इति भावः । सजातीये पुयण्जा अभ्यासोत्तरखण्डे अवर्णपरत्वनियमादिति भाव । सिद्धमिति ॥ प्रक्रियाया परिनिष्ठिते वा उत्तरखण्डे अवर्णाभावादॄत इत्त्वस्य न निषेध इति भावः । एव च चुक्षावयिषति इत्यत्र क्षु इत्यस्य द्वित्वे प्रक्रियादशायामभ्यासोत्तरखण्डे अवर्णाभावेऽपि परिनिष्ठिते रूपे तत्सत्त्वात् णौ गुणावादेशयोर्भवत्येव द्वित्वे कार्ये निषेधः । औननदित्यत्रापि णौ भवत्येवाल्लोपस्य निषेध इत्याह । प्रकृते त्विति ॥ औननदित्यत्रेत्यर्थः । नशब्दस्येति ॥ अल्लोपात्प्रागेव नशब्दस्य द्वित्वाश्रयणे प्रक्रियादशायामुत्तरखण्डे अवर्णालाभादल्लोपस्य निषेधे सति नशब्दस्यैव