पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३०१
बालमनोरमा ।

२५७३ । ई च गणः । (७-४-९७)

गणेरभ्यासस्य ईत्स्याच्चङ्परे णौ । चादत् । अजगणत्--अजीगणत् । शठ १८५५ श्वठ १८५६ सम्यगवभाषणे । पट १८५७ वट १८५८ ग्रन्थे । रह १८५९ त्यागे । अररहत् । स्तन १८६० गदी १८६१ देवशब्दे । स्तनयति । गदयति ।अजगदत् । पत १८६२ गतौ वा । वा णिजन्तः । वा अदन्त इत्येके । आद्ये पतयति-पतति । पताञ्चकार । अपतीत् ।द्वितीये पातयति । अपीपतत् । पष १८६३ अनुपसर्गात् । गतावित्येव । पषयति । स्वर १८६४ आक्षेपे । स्वरयति । रच १८६५ प्रतियत्ने । रचयति । कल १८६६ गतौ संख्याने च । चह १८६७ परिकल्कने । परिकल्कनं दम्भः शाठ्यं च । मह १८६८ पूजायाम् । महयति । महति इति शपि गतम् । सार १८६९ कृप १८७० श्रथ १८७१ दौर्बल्ये । सारयति । कृपयति । श्रथयति । स्पृह १८७२ ईप्सायाम् । भाम १८७३ क्रोधे । अबभामत् । सूच १८७४ पैशुन्ये । सूचयति । अषोपदेशत्वान्न षः । असूसुचत् । खेट १८७५ भक्षणे । तृतीयान्त इत्येके । 'खोट' इत्यन्ये । क्षोट १८७६ क्षेपे । गोम १८७७ उपलेपने । अजुगो मत् । कुमार १८७८ क्रीडायाम् । अचुकुमारत् । शील १८७९ उपधारणे ।


वत्त्वात् दीर्घसन्वद्भावयोरभावे अजगणदित्येव प्राप्ते आह । ई च गणः ॥ 'सन्वल्लघुनि' इत्यतश्चड्परे इति, अत्र लोप इत्यतः अभ्यासस्येति, चानुवर्तते । तदाह । गणेरभ्यासस्येति ॥ 'अत्स्मृदॄत्वर' इति पूर्वसूत्रादद्ग्रहणञ्चकारादनुकृष्यते । तदाह । चाददिति । स्तनगदीदेवशब्दे इति ॥ पर्जन्यगर्जने इत्यर्थः । स्तनश्च गदिश्चेति द्वन्द्वः । गदीति इका निर्देशः । गदेत्यकारान्तात् इकि अल्लोपे गदीति निर्देश । एवञ्च प्राकरणिकमदन्तत्वन्नव्याहन्यते । पत गतौ वेति ॥ गतावर्थे पतधातुः णिच वा लभत इत्यर्थः । तदाह । वा णिजन्त इति ॥ आधृषीयत्वाभावात् विकल्पविधिः । यद्वा वाशब्दस्य अदन्तत्व एवान्वय.। णिच् तु नित्य एव । तदाह । वा अदन्त इत्येके इति ॥ प्रथमपक्षे तु अदन्तत्वमेव । तदाह । आद्ये पतयतीति ॥ अल्लोपस्य रथानिवत्त्वान्न वृद्धिः । पताञ्चकारेति ॥ णिजभावेऽप्यदन्तत्वात् कास्यनेकाच् इत्यामिति भावः । चडि अपपतत् ।अग्लोपित्वान्न दीर्घसन्वत्त्वे । द्वितीये पातयतीति ॥ तकारादकारस्य उच्चारणार्थत्वादुपधावृद्धिरिति भावः । अपीपतदिति ॥ अग्लोपित्वाभावाद्दीर्घसन्वत्त्वे इति भावः । कृपयतीति ॥ अजन्तत्वस्य धात्वन्तरत्वात् 'कृपो रो लः' इति न भवति । 'स्पृह ईप्सायाम् ।' आप्तुमिच्छा ईप्सा । अबभामदिति ॥ चडि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः | सूच पैशुन्ये । अषोपदेशत्वादिति ॥ अनेकाच्त्वादिति भावः । खेट भक्षणे । तृतीयान्त इति ॥ टवर्गतृतीयान्त इत्यर्थः । साम सान्त्वप्रयोगे । सान्त्वप्रयोगः अकटुभाषणम् ।