पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
[चुरादि
सिद्धान्तकौमुदीसहिता

घुषत् । आङः क्रन्द १७२८ सातत्ये । भौवादिकः क्रन्दधातुराह्वानाद्यर्थ उक्तः । स एवाङ्पूर्वो णिचं लभते सातत्ये । आक्रन्दयति । अन्ये तु 'आङ्पूर्वो घुषिः क्रन्दसातत्ये' इत्याहुः । आघोषयति । लस १७२९ शिल्पयोगे । तसि १७३० भूष १७३१ अलङ्करणे । अवतंसयति-अवतंसति । भूषयति । अर्ह १७३२ पूजायाम् । ज्ञा १७३३ नियोगे । आज्ञापयति । भज १७३४ विश्राणने । शृधु १७३५ प्रसहने । 'अशशर्धत्-अशीशृधत्' । यत १७३६ निकारोपस्कारयो: । रक १७३७ लग १७३८ आस्वादने | 'रघ' इत्येके । 'रग' इत्यन्ये । अञ्चु १७३९ विशेषणे । अञ्चयति । उदित्त्वमिड्विकल्पार्थम् । अत एव विभाषितो णिच् । अञ्चति । एवं शृधुजसुप्रभृतीनामपि बोध्यम् । लिगि १७४० चित्रीकरणे । लिङ्गयति-लिङ्गति । मुद १७४१ संसर्गे । मोदयति सक्तून्घृतेन । त्रस १७४२ धारणे । 'ग्रहणे' इत्येके । 'वारणे' इत्यन्ये । उध्रस १७४३ उञ्छे । उकारो धात्ववयव इत्येके । नेत्यन्ये । ध्रासयति । उध्रासयति । मुच १७४४ प्रमोचने, मोदने च । वस १७४५ स्नेहच्छेदापहरणेषु । चर १७४६ संशये । च्यु १७४७ सहने । 'हसने च' इत्येके । च्यावयति । 'च्युस' इत्येके । च्योसयति । भुवोऽवकल्कने १७४८ । अवकल्कनं मिश्रीकरणमित्येके । चिन्तन x त्यन्ये । भावयति । कृपेश्च १७४९ । कल्पयति ।


इति पर्युदासस्य णिज्विकल्पज्ञापकत्वाश्रयणक्लेशो भाष्ये व्यर्थ इति चेन्न । अत एव भाष्य रित्त्वाभावविज्ञानात् । एवञ्च 'घुषिरविशब्दने' इत्यत्र घुषिरित्यस्य इका निर्देशमाश्रित्य प्रथमान्तत्वमेवाश्रयणीयम् । इरित्त्वादड्वेति मूलन्तु भाष्यविरोधादुपेक्ष्यमेवेत्यास्तान्तावत् । आङः क्रन्द सातत्ये इति ॥ आडः परः क्रन्दधातुः आह्वानसातत्येऽर्थे णिच लभते इत्यर्थः । यद्वा आड इत्यनन्तर घुषिरित्यनुवर्तते । क्रन्दसातत्ये इत्यर्थनिर्देशः । तदाह । अन्ये त्विति ।लसशिल्पयोगे इति ॥ कौशले इत्यर्थः । तसि भूषेति ॥ अत्र तसिः प्रायेण अवपूर्वः । तदाह । अवतंसयतीति । ज्ञा नियोगे इति ॥ आड्पूर्वः । तदाह । आज्ञापयतीति ॥ आदन्तत्वात् पुक् । अजिज्ञपत् । यत् निकारेति ॥ तालव्यान्तस्थादिः । यत्तो वा प्रैषो वा निकार । यातयति । अयीयतत् । अञ्चु विशेषणे इति ॥ व्यावर्तने इत्यर्थः । उदित्त्वमिति ॥ 'उदितो वा' इत्यण्यन्तात् क्त्वायामिड्विकल्पार्थमित्यर्थः । ण्यन्तात्तु णिचा व्यवधानात् इड्विकल्पस्य न प्रसक्तिरिति भावः । नन्वस्य नित्यण्यन्तत्वादण्यन्तत्व असिद्धमित्यत आह । अत एवेति ॥ च्यु सहने इति ॥ च्यावयति । अचुच्यवत् । भुवोऽवकल्कने इति ॥ अवकल्कनवृत्तेर्भूधातोर्णिच् स्यादित्यर्थः । कृपेश्चेति ॥ अवकल्कनवृत्तेः कृपेः।