पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२९५
बालमनोरमा ।

(वा ४६१३) इति विकल्प्यते । अचीकणत्-अचकाणत् । जभि १७१७ नाशने । जम्भयति-जम्भति । षूद १७१८ क्षरणे । सूदयति । असूषुदत् । जसु १७१९ ताडने । जासयति—जसति । पश १७२० बन्धने । पाशयति । अम १७२१ रोगे ।आमयति । 'नान्ये मित:-' इति निषेध । 'अम' गत्यादौ शपि गतः । तस्माद्धेतुमण्णौ 'न कम्यमिचमाम्' इति निषेध: । आमयति । चट १७२२ स्फुट १७२३ भेदने । विकासे शशपोः 'स्फुटति--स्फोटते' इत्युक्तम् । घट १७२४ सङ्घाते । घाटयति । 'हन्त्यर्थाश्च' (ग सू २००) नवगण्यामुक्ता अपि हन्त्यर्थाः स्वार्थे णिचं लभन्ते इत्यर्थ: | दिवु १७२५ मर्दने । उदित्त्वाद्देवतीत्यपि । अर्ज १७२६ प्रतियत्ने । अयमर्थान्तरेऽपि । द्रव्यमर्जयति । घुषिर् १७२७ विशब्दने । घोषयति । 'घुषिरविशब्दने' । (सू ३०६३) इति सूत्रे 'अविशब्दने' इति निषेधाल्लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्त्वादङ्वा । अघुषत्-अघोषीत् । प्यन्तस्य तु अजू-


पठितम् । 'काणि राणि श्राणि भाणि हेठि लोपय. षट् काण्यादय' इति भाष्यम् । अचीकरणदिति ॥ ह्रस्वत्वपक्षे लघुपरत्वादभ्यासस्य सन्वत्त्वमिति भावः | शशपोरिति ॥ शविकरणे शब्विकरणे चेत्यर्थ । हन्त्यर्थाश्चेति ॥ गणसूत्रमिद । हन हिसागत्योरिति हनधातोहिंसा गमनञ्चार्थः । एतदर्थकाः ये धातव भ्वादिषु नवसु गणेषु पठिता ते सर्वेऽपि चुरादौ पठिताः प्रत्येतव्या इत्यर्थः । ततश्च तेभ्यः स्वार्थे णिजपि पक्षे भवतीति फलितम् । तदाह । नवगण्यामित्यिदि ॥ 'दिवु सर्दने' । उदित्त्वादिति ॥ उदित्करणम् 'उदितो वा' इति क्त्वायाxxडकल्पार्थम् । द्यूत्वा-देवित्वा । इडभावे ऊठ् । इटि तु ‘नक्त्वा सेट्’ इति कित्त्वनिषेधात् गुण इति स्थिति: । अस्य नित्यण्यxत्वे सति णिचा व्यवहितत्वेन क्त्वायामिड्विकल्पस्य अप्रसक्तेरुदित्करण व्यर्थ सत् ज्ञापयति अस्य दिवुधातो णिज्विकल्प इतीति भावः । 'घुषिर् विशब्दने' । विशब्दन शब्देन स्वाभिप्रायाविष्करण प्रतिज्ञानञ्च । भ्वादौ त्वय धातुरविशब्दनार्थक पठित । घोषयतीति ॥ शब्देन स्वाभिप्रायमाविष्करोतीत्यर्थ । प्रतिजानीते इति वा । लिङ्गादिति ॥ इण्निषेधप्रकरणे 'घुषिर् अविशब्दने' इति सूत्रम् । अविशब्दनार्थकात् घुषधातोर्निष्ठाया इण्नस्यादित्यर्थः । यथा-घुष्टा रज्जु । प्रसारितेत्यर्थः ।अविशब्दने इति किम् । अवघुषित वाक्यम् । प्रतिज्ञातमित्यर्थ । अत्र विशब्दनार्थकत्वान्नेण्निषेधः इति स्थितिः । तत्र विशब्दनार्थकस्य घुषधातोः चौरादिकत्वेन ण्यन्तत्वनियमाण्णिचा व्यवधानात्ततः परा निष्ठा नास्त्येवेति इण्निषेधे विशब्दनपर्युदासो व्यर्थस्सन् चौरादिकस्यास्य विशब्दनार्थकस्य घुषेः णिचि विकल्पङ्गमयति । एवञ्च अवघुष्ट वाक्यमित्यत्र चौरादिकघुषेर्विशब्दनार्थकस्य निष्ठायाम् इति इण्निषेधो निर्बाधः इति भाष्ये स्पष्टम् । इरित्त्वादङ् वेति ॥ णिजभावपक्षे इति शेष. । ननु इरित्त्वादेव णिज्विकल्पे सिद्धे 'घुषिरविशब्दने' इति इण्निषेधसूत्रे अविशब्दने