पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
सिद्धान्तकौमुदीसहिता

अथ षट् स्वरितेतः । मिल १४३० सङ्गमे । 'मिल संश्लेषणे' इति पठितस्य पुन: पाठः कर्त्रभिप्राये तङर्थः । मिलति । मिलते । मिमेल। मिमिले । मुच्लृ १४३१ मोक्षणे ।

२५४२ । शे मुचादीनाम् । (७-१-५९)

नुम् स्यात् । मुञ्चति । मुञ्चते । मोक्ता । मुच्यात् । मुक्षीष्ट । अमुचत् । अमुक्त । अमुक्षाताम् । लुप्लृ १४३२ छेदने । लुम्पति । लुम्पते । अलुपत् । अलुप्त । विद्लृ १४३३ लाभे । विन्दति । विन्दते । विवेद । विविदे । व्याघ्रभूत्यादिमते सेट्कोऽयम् । वेदिता । भाष्यादिमतेऽनिट्कः । वेत्ता । परिवेत्ता । परिर्वर्जने । ज्येष्ठं परित्यज्य दारानग्नींश्च लब्धवानित्यर्थः ।तृन्तृचौ । लिप १४३४ उपदेहे । उपदेहो वृद्धिः । लिम्पति । लिम्पते । लेप्ता । 'लिपिसिचि–' (सू २४१८) इत्यङ् । तङि तु वा । अलिपत् । अलिपत-अलिप्त । षिच १४३५ क्षरणे । सिञ्चति । सिञ्चते । असिचत् । असिच्क्त-असिक्त । अभिषिञ्चति । अभ्यषिञ्चत् । अभिषिषेच ।

अथ त्रयः परस्मैपदिनः । कृती १४३६ छेदने । कृन्तति । चकर्थ । कर्तिता । कर्तिष्यति-कर्त्स्यति । अकर्तीत् । खिद १४३७ परिखाते । खिन्दति । चिखेद । खेत्ता । अयं दैन्ये दिवादौ रुधादौ च । पिशि १४३८ अवयवे । पिंशति । पेशिता । अयं दीपनायामपि । 'त्वष्टा रूपाणि पिंशतु' वृत् । मुचादयस्तुदायश्च । । इति तिङन्ततुदादिप्रकरणम् ।


नास्तीति ॥ शदेर्लटश्शानजेव नतु शत्रादेश इत्यर्थः । कुत इत्यत आह । शादेश्शितः इतीति ॥ मिल सङ्गमे । पठितस्येति ॥ अस्मिन्नेव तुदादिगणे परस्मैपदिषु पठितस्येत्यर्थः । तङर्थः इति ॥ पूर्वत्र पाठस्तु कर्त्रभिप्रायेऽपि परस्मैपदार्थ इत्यर्थः । 'मुच्लृ मोक्षणे'। शे मुचादीनाम् ॥ नुम् स्यादिति ॥ शेषपूरणम्। ‘इदितो नुम्’ इत्यतस्तदनुवृत्तेरिति भाव. । मुक्षीष्टेति ॥ 'लिड्सिचौ' इति कित्त्वान्न गुण इति भावः । अमुचदिति ॥ लृदित्त्वादडिति भावः । लुडि तडि आह । अमुक्तेति ॥ 'झलो झलि' इति सिज्लोप इति भावः । लिप उपदेहे । तङि तु वेति ॥ 'आत्मनेपदेष्वन्यतरस्याम्' इत्यनेनेति शेषः । 'षिच क्षरणे' । अभिषिञ्चतीति ॥ 'उपसर्गात्सुनोति' इति षः । अभ्यषिञ्चदिति ॥ 'प्राक्सितादड्व्यवायेऽपि' इति षत्वम्। अभिषिषेचेति ॥ 'स्थादिष्यभ्यासेन' इति ष.। कृती छेदने इति ॥ ईदित्त्व 'श्वीदितः' इत्येतदर्थम् । 'सेऽसिचि' इति वेडिति मत्वा आह । कर्तिष्यति-कर्त्स्यतीति । पिशि अवयवे इति ॥ अवयवक्रियायामित्यर्थ । रूपाणि पिंशत्विति ॥ प्रकाशयत्वित्यर्थः ।

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां शविकरण समाप्तम् ।