पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२६५
बालमनोरमा ।

मङ्क्ता । मङ्क्ष्यति । अमाङ्क्षीत् । अमाङ्क्ताम् । अमाङ्क्षुः । रुजो १४१७ भङ्गे | रोक्ता । रोक्ष्यति । अरौक्षीत् । अरौक्ताम् । भुजो १४१८ कौटिल्ये । रुजिवत् । छुप १४१९ स्पर्शे । छोप्ता । अच्छौप्सीत् । रुश १४२० रिश १४२१ हिसायाम् । तालव्यान्तौ । रोष्टा । रोक्ष्यति । रेष्टा । रेक्ष्यति । लिश १४२२ गतौ । अलिक्षत् । स्पृश १४२३ संस्पर्शने ।स्प्रष्टा-स्पर्ष्टा |स्प्रक्ष्यति--स्पर्क्ष्यति । अस्प्राक्षीत्-अस्पार्क्षीत्-अस्पृक्षत् । विच्छ १४२४ गतौ । 'गुपूधूप--'(सू २३०३) इत्यायः । आर्धधातुके वा | विच्छायति । विच्छायाञ्चकार--विविच्छ | विश १४ २५ प्रवेशने । विशति । वेष्टा । मृश १४२६ आमर्शने | आमर्शनं स्पर्शः | अम्राक्षीत्-अमार्क्षीत्-अमृक्षत् । णुद १४२७ प्रेरणे । कर्त्रभिप्रायेऽपि फले परस्मैपदार्थः पुन: पाठ: | षद्लृ १४२८ विशरणगत्यवसादनेपु । ‘सीदति’ इत्यादि भौवादिकवत् । इह पाठो नुम्विकल्पार्थ: | सीदती--सीदन्ती | ज्वलादौ पाठस्तु णार्थः । सादः । स्वरार्थश्च । शबनुदात्तः । शस्तूदात्तः । शद्लृ १४२९ शातने । स्वरार्थ एव पुनः पाठः | शता तु नास्ति | 'शदेः शितः' (सू २३६२) इत्यात्मनेपदोक्त्तेः |


सिध्द्यति । तथापि अन्त्यात् पूर्वो नुमित्यस्य मग्न इत्यादौ नलोप फलम् । अन्यथा उपधात्वाभावान्नस्य लोपो न स्यादिति भाव: | एव मङ्क्तेति ॥ मङ्क्ष्यति इत्यत्र तु सस्य षत्व विशेष: | 'रुजो भङ्गे' इत्यारभ्य 'विच्छ गतौ' इत्यतः प्रागनिट | 'अनुदात्तस्य चर्दुपधस्य' इत्यम्विकल्प मत्वा आह । स्प्रष्टा-स्पर्ष्टेति ॥ णुद प्रेरणे । णोपदेशोऽयम् । 'विश प्रवेशने' इत्यारभ्य 'शद्लृ शातने' इत्यन्ता अनिट: | तत्र अदुपधस्य थलि वेट् । अन्यस्य तु नित्य नेट् । मृशे. 'अनुदात्तस्य च' इत्यम्विकल्पः । तदाह । अम्राक्षीत्-अमार्क्षीदिति ॥ 'स्पृशमृश' इति सिज्वेति भाव. । सिजभावे ‘शलइगुपधात्’ इति क्स मत्वा आह । अमृक्षदिति ॥ णुदधातुर्णोपदेश.। ननु तनादिगण एवास्मिन् स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह | कर्त्रभिप्रायेऽपीति ॥ षद्लृधातोर्भ्वादौ पठितादेव सीदति इत्यादि सिद्धेः इह पाठो व्यर्थ इत्यत आह | इह पाठः इति ॥ सीदन्ती इति शत्रन्तात् शविकरणात् डीपि 'आच्छीनद्योः' इति नुम् विकल्पार्थ इह पाठ इत्यर्थः । भ्वादावेव पाठे तु 'शप्श्यनोर्नित्यम्' इति नित्यो नुम् स्यादिति भावः | तर्हि भ्वाद्यन्तर्गणे ज्वलादावस्य पाठो व्यर्थ इत्यत आह | ज्वलादाविति ॥ 'ज्वलितिकसन्तेभ्यः' इति कर्तरि णप्रत्ययार्थ इति भाव: | तदुदाहृत्य दर्शयति । सादः इति ॥ उभयत्र पाठस्य फलान्तरमाह । स्वरार्थश्चेति ॥ तदेव विशदयति । शबनुदात्तः इति ॥ 'अनुदात्तौ सुप्पितौ' इति पित्स्वरेणेति भावः । शस्तूदात्तः इति ॥ 'प्रत्यय आद्युदात्तश्च' इत्यनेनेति भावः । ननु 'शद्लृ शातने' इत्यस्य भ्वादौ पाठादेव सिद्धे इह पाठो व्यर्थ इत्यत आह । स्वरार्थ एवेति ॥ प्रागुक्तपित्त्वापित्त्वकृतस्वरभेदार्थ एवेत्यर्थः । ननु शत्रन्तात् डीपि उक्तरीत्या नुम्विकल्पार्थोऽपि कुतो न स्यादित्यत आह । शता तु